________________
-I.17] नायाधम्मकहाओ
11 चुल्लमाउयाए धारिणीए देवीए. अयमेयारूवे अकालडोहेले पाउन्भूए - धन्नाओ णं ताओ अम्मयाओ तहेव पुठ्वगमेणं जाव विणेज्जामि । तं गं तुमं देवाणुप्पिया मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि । तए णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुढे अभयं कुमारं एवं वयासी- तुमं णं देवाणुप्पिया ! सुनिव्वुयीसत्थे अच्छाहि । अहं णं तव चुलमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेमि तिकट्ट अभयस्स कुमारस्स अंतियाओ पडिनिक्खमइ उत्तरपुरस्थिमे णं वेभारपव्वए वेउब्वियसमुग्घाएणं समोहण्णइ संखेज्जाइं जोयणाई दंडं निस्संरइ जाव दोचंपि वेउव्वियसमुग्घाएणं समोहणइ खिप्पामेव सगजइयं सविज्जुयं सफुसियं पंचवण्णमेहनिणाओवसोहियं दिव्वं पाउंससिरिं विउन्वइ २ जेणेव अभए कुमारे तेणेव उवागच्छइ २ अभयं कुमारं एवं क्यासीएवं खलु देवाणुप्पिया ! मए तव पियट्ठयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउससिरी विउव्विया । तं विणेऊ णं देवाणुप्पिया तव चुल्लाउया धारिणीदेवी अयमेयारूवं अकालमेहडोहलं । तए णं से अभए कुमारे तस्स पुष्वसंगइयस्स सोहम्मकप्पवासिस्स देवस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुढे सयाओ भवणाओ पडिनिक्खमइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ करयल जाव अंजलिं कटु एवं वयासी- एवं खलु ताओ ! मम पुत्वसंगइएण सोहम्मकप्पवासिणा देवणं खिप्पामेव सगज्जियसविज्जुयपंचवण्णमेहनिणाओवसोभिया दिवा पाउससिरी विउव्विया । तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तए णं से सेणिए राया अभयस्स कुमारस्स अंतिए एयमहँ सोच्चा निसम्म हट्टतुट्ट कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सिंघाडगतिगचउक्कचच्चर आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारवेह य एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुंबियपुरिसा जाव पच्चप्पिणंति । तए णं से सेणिए राया