________________
16
नायाधम्मकहाओ
[1.11तंजहा-रयणाणं चयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजणपुलगाणं फलिहाणं रिहाणं अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले परिगिण्हइ २ अभयकुमारमणुकंपमाणे देवे पुत्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ धरणियलगमणतुरियसंजणियगमणपयारे वाघुण्णियविमलकणगपयरगवडिंसगमउडउक्कडाडोवदंसणिज्जे अणेगमणिकणगरयणपहकरपरिमंडियभत्तिचित्तविणिउत्तगर्मणगजणियहरिसें खोलमाणवरललियकुंडलुज्जलियवयणगुणजणियसोमरूवे उदिओ विव कोमुदीनिसाए सणिच्छरंगारकुजलियमझमागत्ये नयणाणंदे सरयचंदे दिव्वोसहिपज्जलुज्जलियदसणाभिरामे उउलच्छिसमजायसोहे पइट्टगंधुद्धयाभिरामे मेरुविव नगवरे वेठब्वियविचित्तवेसे दीवसमुदाणं असंखपरिमाणनामधेज्जाणं मज्झयारेणं वीइवयमाणे उज्जोयंतो पभाए विमलाए जीवलोयं" रायगिहं पुरैवरं च अभयस्स पासं ओवयइ २ दिव्वरूवधारी । __(17) तए णं से देवे अंतलिक्खपडिवन्ने दसवण्णाई सखिखिणियाइं पवरवत्थाई परिहिए । एक्को ताव एसो गमो । अन्नो वि गमोवाए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जयणाए छेयाए दिव्वाए देवगईए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभरहे रायगिहे नयरे पोसहसाला अभए कुमारे वेणामेव उवागच्छइ २ अंतलिक्खपडिक्ने दसद्धवण्णाई सखिखिणीयाई पवरत्थाई परिहिए अभयं कुमारं एवं वयासी - अहं णं देवाणुप्पिया ! पुव्वसंगइए सोहम्मकप्पवासी देवे महड्डीए जं गं तुमं पोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं मम मणसीकरमाणे चिट्ठसि । एस णं देवाणुप्पिया ! अहं इहं हव्वमागए । संदिसाहि णं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किं वा ते हियेइच्छियं । तए णं से अभए कुमारे तं पुव्वसंगइयं देवं अंतलिक्खपडिव पासइ २ हद्वतुढे पोसह पारेइ २ करयल जाव अंजलिं कट्ट एवं यासी- एवं खलु देवाणुप्पिया ! मम