________________
182 नायाधम्मकहाओ
[XVL.16विसयविसुद्धरिभियगंभीरमहुरभाणया सा तेसिं सम्वेसि पत्थिवाणं अम्मापिडक्ससत्समित्यगोचविफविकंतिबहुविहआगममाहप्परूवजोव्वणगुणलावण्णकुलसीळजाणिया किवणं करेइ । पडमं ताव वहिपुंगवाणं दसैदसारवरवीरपुरिसतिलोकबलवगाणं ससुसयसहस्समाणावमहगाणं भवसिद्धिपवरपुंडरीयाणं चिल्लगाणं बलवीरियरूवजोठवणगुणलावण्णकिचिया किचणं करेइ । तो पुर्ण उग्गसेणमाईणं जायवाणं भणइसोहग्गरूवकलिए वरेहि परपुरिसगंधहत्थीणं । जो हु ते लोएँ होइ हिययदइओ ॥ तए णं सा दोवई रायवरकन्नगा बहूणं रायपरसहस्साणं मझमज्झेणं समइच्छमाणी २ पुवकयनियाणेणं घोइज्जमाणी २ जेणेष पंच पंडवा तेणेष उवागच्छइ २ ते पंच पंडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढिए करेइ २ एवं बयासी - एए णं मए पंच पंडवा वरिया । तए णं ताई वासुदेवपामोक्खाई बहूणि रायसहस्साणि महया २ सरेणं उग्घोसेमाणाई २ एवं वयंति-सुवरियं खलु भो! दोवईए रायवरकन्नाए चिकटु सयंवरमंडवाओ पडिनिक्खमंति २ जेणेव सया २ अवासा वेणेव उवागच्छंति । तए णं घट्टर्जुणकुमारे पंच पंडवे दोवई च रायवरकन्नगं चाउग्धंट आसरहं दुरूहेइ २ कंपिल्लपुरं मझमझेणं जाव सयं भवणं अणुपविसइ । तए णं दुवए राया पंचपंडवे दोवई २ पट्टयं दुरुहेइ २ सेयापयिएहिं कलसेहिं मनावेह २ अग्गिहोमं करीवेइ पंचण्डं पंडवाणं दोषईए य पाणिग्गहर्ण करीवेइ । तए णं से दुवए राया दोवईए २ इमं एयारूवं पीइदाणं दलयइ तंजहा - अह हिरण्णकोडीओ जाव पेसणकारीओ दासचेडीओ अन्नं च विपुलं धणकणग जाव दलयइ । तए णं से दुवए राया ताई वासुदेवपामोक्खाइं विपुलेणं असणपाणखाइमसाइमेणं वत्थगंध जाव पडिविसज्जेइ ।
(126) वए णं से पंडू राया वेसि वासुदेवपामोक्खाणं बदणं रायसहस्साणं करयल जाव एवं वयासी- एवं खलु देवाणुप्पिया ! हत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवईए य देवीए कल्लाणकरे भविस्सइ । तं तुम्मे णं देवाणुप्पिया! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह । वए णं