________________
-V.63]
नायाधम्मकहाओ __(63) तए णं तेसिं पंथगवज्जाणं पंचण्डं अणगारसयाणं अनया कयाइ एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था - एवं खलु सेलए रायारसी चइत्ता रज्जं च ४ जाव पव्वइए विउले असणे ४ मज्जपाणए मुच्छिए ४ नो संचाएइ चइउं जाव विहरित्तए । नो खलु कप्पइ देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए । तं सेयं खलु देवाणुप्पिया अम्हं कल्लं सेलगं रायरािसं आपुच्छित्ता पाडिहारियं पीढफलगसेनासंथारयं पच्चप्पिणित्ता सेलगस्स अणगारस्स पंथयं अणगारं वेयावच्चकरं ठावेत्ता बहिया अब्भुज्जएणं जाव विहरित्तए । एवं संपेहेंति २ कल्लं जेणेव सेलगरायरिसी आपुच्छित्ता पाडिहारियं पीढफलग जाव पच्चप्पिगंति २ पंथयं अणगारं वेयावच्चकरं ठावेंति २ बहिया जाव विहरति । ___(64) तए णं से पंथए सेलगस्स सेज्जासंथारउच्चारपासवणखेल्लंसिंघाणमलाओ ओसहभेसज्जभत्तपाणएणं अगिलाए विणएणं वेयावडियं करेइ । तए णं से सेलए अन्नया कयाइ कत्तियचाउम्मासियंसि विउलं असणं ४ आहारमाहारिएं सुबहुं च मजपाणयं पीएं पुवावरण्हकालसमयंसि सुहप्पसुत्ते। तए णं से पंथए कत्तियचाउम्मासयंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकते चाउम्मासियं पडिक्कमिउकामे सेलग रायरिसिं खामणट्ठयाए सीसेणं पाएमु संघट्टेइ । तए णं से सेलए पंथएणं सीसेणं पाएसु संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उठेइ २ एवं वयासी-से केस णं भो एस अपत्थियपत्थिए जाव वज्जिए जे णं ममं सुहपसुत्तं पाएसु संघट्टेइ ? तए णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल जाव कटु एवं वयासी - अहं णं भंते ! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघट्टेमि । तं खामेमि णं तुम्भे देवाणुप्पिया ! खमन्तु मे अवराहं तुमं णं देवाणुप्पिया! नाइभुज्जो एवं करणयाए त्तिकटु सेलयं अणगारं एयमढे सम्मं विणएणं भुज्जो २ खामेइ । तए णं तस्स सेलगस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमे
११