________________
162
नायाधम्मकहाओ
[ xvi.111
॥ सोलसमं अज्झयणं ॥ (111) जइ णं भंते ! समणेणं ३ जाव संपत्तेणं पन्नरसमस नायज्झयणस्स अयमढे पन्नत्ते सोलसमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था । तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए सुभूमिभागे नाम उज्जाणे होत्था । तत्थ णं चंपाए नयरीए तओ माहणा भायरो परिवसंति तंजहा - सोमे सोमदत्ते सोम ई अड्डा जाव अपरिभूया रिउव्वेयजउव्वेयसामवेयअथव्वणवेय जाव सुपरिनिट्ठिया। तेसिं माहणाणं तओ भारियाओ होत्था तंजहा - नागसिरी भूयासिरी जक्खसिरी सुकुमाला जाव तेसि णं माहणाणं इट्ठाओ विउले माणुस्सए कामभोए भुंजमाणा विहरति । तए णं तेसिं माहणाणं अन्नया कयाइ एगयओ समुवागयाणं जाव इमेयारूवे मिहोकहासमुल्लावे समुप्पजित्था - एवं खलु देवाणुप्पिया ! अम्हं इमे विउले धणे जाव सावएज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं । तं सेयं खलु अम्हं देवाणुप्पिया ! अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असणपाणखाइमसाइमं उवक्खडेउं परिभुंजेमाणाणं विहरित्तए । अन्नमन्नस्स एयमé पडिसुणेति कल्लाकलिं अन्नमन्नस्स गिहेसु विपुलं असणं ४ उवक्खडावेंति २ परिभुजेमाणा विहरंति । तए णं तीसे नागसिरीए माहणीए अन्नया कयाइ भोयणवारंए जाए यावि होत्था । तए णं सा नागसिरी माहणी विपुलं असणं ४ उवक्खडाँवेइ २ एगं महं सालइयं तित्तलाउयं बहुसंभारसंजुत्तं नेहावगाढं उवक्खडावेइ एगं बिंदुयं करयलंसि आसाएइ २ तं खारं कडुयं अखजं विसभूयं जाणित्ता एवं वयासी - धिरत्थु णं मम नागसिरीए अर्धनाए अपुण्णाए दुभगाए दूभगसत्ताए दूभर्गनिंबोलियाए जाए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खए नेहक्खए य कए। तं जइ णं ममं जाउयाओ जाणिस्संति तो णं मम खिसिस्सति । तं जावतीव ममं जाउयाओ न जाणंति ताव मम सेयं एवं सालइयं तित्तलाउयं बहुसंभारनेहकयं एगते गोवित्तए अन्नं सालइयं