________________
-XVI.112] नायाधम्मकहाओ
163 महुरेलाउयं जाव नेहावगाढं उवक्खडित्तए । एवं संपेहेइ २ तं सालइयं जाव गोवेइ २ अन्नं सालइयं महुरेलाउयं उवक्खडेइ २ तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाणं तं विपुलं असणं ४ परिवेसेइ । वए गं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था । तए णं ताओ माहणीओ व्हायाओ जाव विभूसियाओ तं विपुलं असणं ४ आहारेंवि २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपउत्ताओ जायाओ। ___(112) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारी जेणेव चंपा नयरी जेणेव सुभूमिभागे उज्नाणे तेणेव उवागच्छंति २ अहापडिरूवं जाव विहरंति । परिसा निग्गया धम्मो कहिओ परिसा पडिगया । तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नामं अणगारे उराले जाव तेयलेस्से मासंमासेणं खममाणे विहरइ । तए णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरिसीए एवं जहा गोयमसामी तहेव उग्गाहेइ २ तहेव धम्मघोस थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाई जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविढे। तए णं सा नागसिरी माहणी धम्मरुइं एजमाणं पासइ २ तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स एंडणट्टयाए हट्टतुट्ठा उठाए उठेइ २ जेणेव भत्तघरे तेणेव उवागच्छइ २ तं सालइयं तित्तकडुयं च बहुनेहावगाढं धम्मरुहस्स अणगारस्स पडिग्गहसि सव्वमेव निस्सिरइ । तए णं से धम्मरुई अणगारे अहापज्जत्तमित्तिकट्ठ नागसिरीए माहणीए गिहाओ पडिनिक्खमइ २ चंपाए नयरीए मज्झमज्झेणं पडिनिक्खमइ २ जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छइ २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छइ २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिलेहेइ २ अन्नपाणं करयलंसि पडिदंसेइ । तए णं धम्मघोसा थेरा तस्स सालइयस्स नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालइयाओ नेहावगाढाओ एग बिंदुयं गहाय करयलंसि आसादिति तित्तं' खारं कडुयं अखज्जं