________________
164
नायाधम्मकहाओ [XVI.112अभोजं विसभूयं जाणित्ता धम्मरेई अणगारं एवं वयासी - जइ णं तुमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुम अकाले चेव जीवियाओ ववरोविज्जसि । तं मा णं तुम देवाणुप्पिया ! इमं सालइयं जाव आहारेसि मा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि । तं गच्छह णं तुम देवाणुप्पिया ! इमं सालइयं एगंतमणावाए अचित्ते थंडिल्ले परिहवेहि २ अन्नं फासुयं एसणिजं असणं १ पडिगाहेत्ता आहारं आहारहि । तए णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ २ सुभूमिभागाओ उजाणाओ अदूरसामंते थंडिल्लं पडिलेहेइ २ ताओ सालइयाओ एगं बिंदुगं गहाय २ थंडिलंसि निसिरइ । तए णं तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउन्भूया जा जहा य णं पिपीलिगा आहारेइ सा णं तहा अकाले चेव जीवियाओ ववरोविजइ । तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झथिए ४- जइ ताव इमस्स सालइयस्स जाव एगंमि बिंदुयंमि पक्खित्तमि अणेगाई पिपीलिगासहस्साई ववरोविजंति तं जइ णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तो गं बहूणं पाणाणं ४ वहकरणं भविस्सइ। सेयं खलु मम ऐयं सालइयं जाव नेहावगाढं सयमेव आहारित्तए मम चेव एएणं सरीरएणं निज्जाउ तिकटटु एवं संपेहेइ २ मुहपोत्तियं २ पडिलेहेइ २ ससीसोवरियं कार्य पमज्जेइ २ तं सालइयं तित्तकडुयं बहुनेहावगाढं बिलमिव पन्नगभूएणं अप्पाणएणं सव्वं सरीरकोढगंसि पक्खिवइ । तए णं तस्स धम्मरुइयस्स तं सालइय जाव नेहावगाढं आहारियस्स समाणस्स मुडुत्तंतरेणं परिणममाणांस सरीरगंसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा। तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु आयारभंडगं एगंते ठावेइ २ थंडिल्लं पडिलेहेइ २ दब्मसंथारगं संथारेइ २ दब्भसंथारगं दुरूहइ २ पुरत्थाभिमुहे संपलियंकनिसणे करयलपरिग्गहियं एवं वयासी- नमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु