________________
नायाधम्मक हाओ
[ 11,48
धणस्स विचित्तं धम्ममाइक्वंति । तए णं से धणे सत्थवाहे धम्मं सोचा एवं वयासी - सद्दहामि णं भंते ! निग्गंथे पावयणे जाव पव्वइए जाव बहूणि वासाणि सामण्णपरियागं पाउणित्ता भत्तं पञ्चक्खाइत्ता मासियाए संलेहणाए सट्ठि भत्ताइं अणसणाए छेदित्ता कालमासे कालं कि चा सोहम्मे कप्पे देवत्ता उबवने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । तत्थ णं धणस्स वि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता | सेणं धणे देवे ताओ देवलोगाओ आउक्खएणं ठिइक्खणं भवक्खएणं अनंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिइ जाव सव्वदुक्खाणमंतं करेहिइ ।
(48) जहा णं जंबू ! धणेणं सत्थवाहेणं नो धम्मो त्ति वा जाव विजयस्स तकरस्स ताओ विपुलाओ असणाओ ४ संविभागे कए नन्नत्थ सरीरसारखणट्ठाए एवामेव जंबू ! जे णं अम्हं निग्गंथे वा जाव पव्वइए ससाणे ववगयण्हाणमद्दणपुष्पगंधमलालंकारविभूसे इमस्स ओरालियसरीरस्स नो वण्णहेडं वा रूवहेउं वा बैलविसयहेडं वा तं विपुलं असणं ४ आहारमाहारेइ नन्नत्थ नाणदंसणचरित्ताणं वहणट्टयाए से णं इहलोए चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावगाण य सावियाण य अचणिजे आव पज्जुवासणिज्जे भवइ । परलोए वि य णं नो आगच्छइ बहूणि हत्थ - च्छेयणाणि य कण्णच्छेयणाणि य नासाछेयणाणि य एवं हियउप्पायणाणि य वसणुष्पायणाणि य उल्लंबणाणि य पाविहिइ अणाईयं च णं अणवदग्गं दीहमद्धं जाव वीईवइस्सइ जहा व से धणे सत्थवाहे ।
58
एवं खलु जंबू ! समणेणं जाव संपेत्तण दोषस्स नायज्झयणस्स अयम पत्ते तिबेमि ॥
॥ बीर्य अझयणं समत्तं ॥