________________
-XVI,132]
• नायाधम्मक हाओ
नाम को निविट्ठे । तए णं से कण्हे वासुदेवे जेणेव सए संधावारे वेणेव उवागच्छइ २ सएणं खंधावारेणं सार्द्धं अभिसमन्नागर यावि होत्था । तए णं से कहे वासुदेवे जेणेव बारवई नयरी वेणेव उवागच्छइ २ अणुष्पविसइ ।
-
(132) तए णं. ते पंचपंडवा जेणेव इत्थिणाउरे तेणेव उवागच्छंति २ जेणेव पंडू राया तेणेव उवागच्छंति २ करयल जाव एवं वयासी - एवं खलु ताओ ! अम्हे कण्हेणं निव्विसया आणत्ता । तए णं पंडूराया ते पंचपंडवे एवं वयासी - कण्णं पुत्ता ! तुब्भे कण्हेणं वासुदेवेणं निव्विसया आणता ? तए णं ते पंचपंडवा पंहुं रायं एवं वयासी - एवं खलु ताओ ! अम्हे अवरकंकाओ पडिनियन्ता लवणसमुहं दोन्नि जोयणसयसहस्साइं वीईवइत्थं । तए णं से कण्हे वासुदेवे अम्हे एवं वयइ - गच्छह णं तुब्भे देवाणुप्पिया ! गंगं महानई उत्तरह जाव ताव अहं एवं तव जाव चिट्ठामो । तए णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवरं दट्ठूण तं चैव सव्वं नवरं कण्हस्स चिंता न बुज्झइ जाव निव्विस आणवेइ । तए णं से पंडूराया ते पंचपंडवे एवं वयासी - दुट्टु णं तुमं पुत्ता ! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं । तए णं से पंडूराया कोंतिं देविं सद्दावेइ २ एवं बयासी – गच्छह णं तुमं देवाणुप्पिया ! बारवई कण्हस्स वासुदेवस्स निवेएहि एवं खलु देवाणुप्पिया ! तुमे पंचपंडवा निव्विसया आणत्ता । तुमं च णं देवाणुप्पिया ! दाहिणड्डूभरहस्स सामी । तं संदिसंतु णं देवाणुप्पिया ! ते पंचपंडवा कयरं दे वा दिसिं वा गच्छंतु ? तए णं सा कोंती पंडुणा एवं वृत्ता समाणी हत्थिखंधं दुरूहइ जहा हेठा जाव संदिसंतु णं पिउच्छा ! किमागमणपओयणं । तए णं सा कोंती कण्हं वासुदेवं एवं वयासी – एवं खलु तुमे पुत्ता ! पंचपंडवा निव्विसया आणत्ता तुमं चणं दाहिणडूभरहस्स जाव दिसं वा गच्छंतु । तए णं से कण्हे वासुदेवे कोतिं देविं एवं वयासी- अपूयवयणा णं पिउच्छा ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी । तं गच्छंतु णं पंचपंडवा दाहिणिल्लवेयालि तत्थ पंडुमहुरं निवेसंतु मम अदिट्ठसेवगा भवंतु तिकट्टु कोंतिं देवि
-
197