________________
198
नायाथम्मकाओ
[XVI.133
सकारेइ सम्माणेइ जाव पडिविसोइ । तए णं सा कोंती आव पंडुस्स एयम निवेएइ । तए णं पंडू राया पंच पंढवे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे पुत्ता ! दाहिणिल्लं वेयालिं । तत्थ णं तुम्मे पंडुमहुरं निवेसेह । तए णं ते पंचपंडवा पंडुस्स रन्नो जाव तहत्ति पडिसुर्णेति २ सबलवाहणा हयगया हत्थिणाउराओ पडिनिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवागच्छंति २ पंडुमहुरं नाम नगरं निवेसंति । तत्थवि णं ते विपुलभोगसमिइसमन्नागया यावि होत्था ।
-
(133) तए णं सा दोबई देवी अन्नया कयाइ आवन्नसत्ता जायावि होत्था । तए णं सा दोवई देवी नवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं निव्वत्तबारसाहस्स इमं एयारूवं - जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवईए देवीए अतए तं होऊ णं इमस्स दारगस्स नामधेज्जं पंडुसेणे ति । तप णं तस्स दारगस्स अम्मापियरो नामधेयं करेंति पंडुसेणत्ति । बावन्तरिं कलाओ जाव अलंभोगसमत्थे जाए जुबराया जाव विहरह । थेरा समोसढा परिसा निग्गया । पंडवा निग्गया धम्मं सोचा एवं वयासी जं नवरं देवाणुप्पिया ! दोवई देवि आपुच्छामो पंडुसेणं च कुमारं रज्जे ठावेमो तओ पच्छा देवाणुपियाणं अंतिए मुंडे भवेत्ता जाव पव्वयामो । अहासुरं देवाणुप्पिया ! तए णं ते पंचपंडवा जेणेव सए गिहे तेणेव उवागच्छंति २ दोबई देविं सद्दार्वेति २ एवं वयासी - एवं खलु देबाणुप्पिए ! अम्हेहिं राणं अंतिए घम्मे निसंते जाव पव्वयामो । तुमं णं देवाणुप्पिए । किं करोसि ? तए णं सा दोवई ते पंचपंडवे एवं वयासी - जइ णं तुब्भे देवाणु पिया ! संसारभउव्विग्गा जाव पव्वयह मम के अन्ने आलंबे वा जाव भविस्सइ ? अहं पि य णं संसारभउब्बिग्गा देवाणुप्पिएहिं सद्धिं पव्वइस्सामि । तए णं. ते पंचपंडवा पंडुसेणस्स अभिसेओ जाव राया जाए नाब रवं पसाहेमाणे विहरइ । तए णं ते पंचपंडवा दोवई य देवी अन्नया कयाइ पंडुसेणं रायाणं आपुच्छंति । तए णं से पंडुसेणे राया कोटुंबियपुरिसे सद्दावेइ २ एवं वयासी - खिप्पामेव भो ! देवाणुप्पिया ! निक्खमणा