________________
-XVIII.139]
नायाधम्मक हाओ
॥ अट्ठारसमं अज्झयणं ॥
(139) जइ णं भंते! समणेणं० सत्तरसमस्स अयमट्ठे पन्नत्ते अट्ठारसमस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे होत्था वण्णओ । तत्थ णं धणे नामं सत्थवाहे होत्था भद्दा भारिया । तस्स णं धणस्स सत्यवाहस्स पुत्ता भद्दाए अत्तया पंच सत्थवाहदारगा होत्था तंजहा - धणे धणपाले धणदेवे धणगोवे धणरक्खए । तरस णं घणस्स सत्थवाहस्स घूया भद्दाए अत्तया पंचन्हं पुत्ताणं अणुमग्गजाइया सुंसुमा नामं दारिया होत्था सूमालपाणिपाया । तस्स णं - घणस्स सत्थवाहस्स चिलाए नामं दासचेडे होत्था अहीणपंचिदियसरीरे भंसोबचिए बालकीलावणकुसले यावि होत्था । तए णं से दासचेडे सुसुमाए दारियाए बालग्गाहे जाए यावि होत्था सुसुमं दारियं कडीए गिन्हइ २ बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि य कुमारियाहि य सार्द्धं अभिरममाणे २ विहरइ । तए णं से चिलाए दासचेडे तेसिं बहूणं दारयाण य ६ अप्पेगइयाणं खुल्लए अवहरइ एवं वट्टए आंडोलियाओ तिंदूसए पोर्चुल्लए सौडोल्लए । अप्पेगइयाणं आभरणमल्लालंकारं अवहरइ अप्पेगइए आउसइ एवं अवहसइ निच्छोडेइ निब्भच्छेइ तज्बे अप्पेगइए तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं साणं अम्मापिऊणं निवेदेति । तए णं तेसिं बहूणं दारगाण य ६ अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छति २ घणं २ बहूहिं खिचाणि याहि य रुंटणाहि य उपालंर्भणाहि य खिज्जमाणा य रुंटमाणा य उवालंभमाणा य धणस्स २ एयमहं निवेदेति । तए णं से धणे २ चिलायं दासचेढं एयमहं भुच्चो भुज्जो निवारेह नो चेव णं चिलाए दासचेडे उवरमइ । तए णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगइयाणं खुल्लए अवहरइ जाव तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं निवेदेति । तए णं ते आसुरुत्ता ५ जेणेव घणे २ (तेणेव उवागच्छंति)' २ बहूहिं खिज्जणाहि जाव एयमङ्कं निवेदेति । तए णं से घणे २ बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमङ्कं सोचा
207