SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नायकओ [VII.68 सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुन्झियं च छाणुज्झियं च कयवरुज्झियं च संपुंच्छियं च सम्मज्जिथं च पाउवदाइयं च व्हाणोवदाइयं च बाहिर पेसणकारियं च ठावेइ । एवामेव समणाउसो ! जो अहं निग्गंथो वा २ जाव पव्वइए पंच य से महव्वयाइं उज्झियाइं भंवति से णं इहभवे चेव बहूणं समणाणं ४ होलणिज्जे जाव अणुपरि - इस्सइ जहा सा उज्झिया । एवं भोगवइया वि नवरं तस्स कुलघरस्स कंडिंतियं च कोट्टांतियं च पीसंतियं च एवं रुच्चंतियं रंधंतियं परिवेसंतियं च परिभायंतियं च अभितरियं च पेसणकारेिं महाणसिणिं ठावेइ । एवामेव समणाउसो ! जो अम्हं समणो वा पंच य से महव्वयाई फोडियाइं भवंति से णं इहभवे चैव बहूणं समणाणं ४ नाव हीलणिज्जे ४ जहाव सा भोगवइया । एवं क्खिइयावि नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूस विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेहइ २ जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ पंच सालिअक्खए धणस्स हत्थे दलयइ । तए णं से धणे रक्खिइयं एवं वयासी - किं णं पुत्ता ! ते चैव एए पंच सालिअक्खए उदाहु अन्ने ? ar णं रक्खिइया धणं एवं वयासी ते चेव ताया ! एए पंच सालिअक्खया नो अन्ने । कहं णं पुत्ता ? एवं खलु ताओ ! तुन्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं तिकट्टु ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी यावि विहरामि । तओ एएणं कारणं ताओ ! ते चैव पंच सालिअक्खए नो अग्ने । तए णं से धणे रक्खइयाए अंतियं एयमट्ठे सोच्चा हट्टतुट्ठे तस्स कुलघरस्स हिरण्णस्स य कंसदूसविपुलघण जाव सावएजस्स य भंडागारिणं ठवेइ । एवामेव समणाउसो ! जाव पंच य से महत्वयाई रक्स्वियाइं भवंति से णं इहभवे चेव बहूणं समणाणं ४ अचणिज्जे जाव जहा सा क्खिइया । रोहिणीया वि एवं चेव नवरं तुब्भे ताओ मम सुबहुयं सगडीसागडं दुलाह जाणं अहं तुब्भे ते पंच सालिअक्खए पडिनिज्जामि । तए णं से धणे रोहिणिं एवं वयासी कहं णं तुम 88
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy