________________
86
-VII.68]
नायाधम्मकहाओ मम पुत्ता ! ते पंच सालिअक्खए सगडसागडेणं निन्जाएस्ससि ? तए ण सा रोहिणी धणं एवं वयासी -- एवं खलु ताओ ! इओ तुम्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेण । एवं खलु ताओ ! तुब्भे ते पंच सालिअक्खए सगडीसागडेणं निज्जाएमि। तए णं से धणे सत्थवाहे रोहिणीयाए सुबहुयं सगडीसागडं दलयइ । वए णं रोहिणी सुबहुं सगडीसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ कोट्ठागारं विहाडेइ २ पल्ले उभिदइ २ सगडीसागडं भरेइ २ रायगिहं नगरं मझमज्झेणं जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छइ । तए णं रायगिहे नयरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमाइक्खइ ४ - धन्ने णं देवाणुप्पिया ! धणे सत्थवाहे जस्स णं रोहिणीया सुण्हा पंच सालिअक्खए सगडसागडिएणं निज्जाएइ । तए णं से धणे सत्थवाहे ते पंच सालिअक्खए सगडसागडेणं निज्जाइए पासइ २ हट्ट जाव पडिच्छइ २ तस्सेव मित्तनाइ० चउण्ह य सुण्हाणं कुलघरपुरओ रोहिणीयं सुण्डं तस्स कुलघरस्स बहूसु कब्जेसु य जाव रहस्सेसु य आपुच्छणिज जाव वट्टावियं पमाणभूयं ठावेइ । एवामेव समणाउसो ! जाव पंच से महत्वयाइं संवड्डियाई भवंति से णं इहभवे चेव बहूणं समणाणं जाव वीईवइस्सइ जहा व सा रोहिणीया।
एवं खलु जंबू | समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥
॥ सत्तमं अज्झयणं समत्तं ॥७॥