________________
90 नायाधम्मकहाओ
[VIII.69॥ अट्ठमं अज्झयणं ॥ (69) जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्ते अट्ठमस्स णं भत्ते ! के अहे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबूहीवे २ महाविदेहे वासे मंदरस्स पव्वयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीओयाए महानदीए दाहिणेणं सुहावहस्स वक्खारपव्वयस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुहस्स पुरथिमेणं एत्थ णं सलिलावई नामं विजए पन्नत्ते । तत्थ णं सलिलावईविजए वीयसोगा नाम रायहाणी पन्नत्ता नवजोयणवित्थिण्णा जाव पच्चक्खं देवलोगभूया। तीसे णं वीयसोगाए रायहाणीए उत्तरपुरथिमे दिसीभाए इंदकुंभे नाम उज्जाणे । तत्थ णं वीयसोगाए रायहाणीए बले नामं राया । तस्स धारिणीपामोक्खं देवीसहस्सं ओरोहे होत्था । तए णं सा धारिणी देवी अन्नया कयाइ सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव महब्बले दारए जाए उम्मुक्त जाव भोगसमत्थे। तए णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरिपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेति । पंच पासायसया पंचसओ दाओ जाव विहरइ। थेरागमणं इंदकुंभे उज्जाणे समोसढे परिसा निग्गया बलो वि निग्गओ धम्मं सोच्चा निसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेई जाव एकारसंगवी बहूणि वासाणि सामण्णपरियामं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं सिद्धे । तए णं सा कमलसिरी अन्नया कयाइ सीहं सुमिणे जाव बलभहो कुमारो जाओ जुवराया यावि होत्था । तस्स णं महब्बलस्स रन्नो इमे छप्पियबालवयंसगा रायाणो होत्था तंजहा-अयले धरणे पूरणे वसू वेसमणे अभिचंदे सहजायया जाव संहिच्चाए नित्थरियव्वे तिकटु अन्नमन्नस्स एयमढे पडिसुणेति । तेणं कोलणं २ इंदकुंभे उज्जाणे थेरा समोसढा । परिसी निग्गया । महब्बले णं धम्म सोच्चा जं नवरं छप्पियबालवयंसए आपु. च्छामि बलभदं च कुमारं रज्जे ठावमि जाव छप्पियबालवयंसए आपु. च्छइ । तए णं ते छप्पिय० महब्बलं रायं एवं वयासी- जइ णं देवाणु