________________
-VII.68]
नायाघम्मकहाओ कुंभसया जाया। तए णं तस्स धणस्स पंचमयंसि संवच्छरसि परिणममणंसि पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए ४ जाव समुप्पज्जित्था - एवं खलु मए इओ अईए पंचमे संवच्छरे चडण्हं सुण्हाणं परिक्खणट्ठयाए ते पंच २ सालिअक्खया हत्थे दिन्ना । तं सेयं खलु मम कल्लं जाव जलंते पंच सालिअक्खए परिंजाइत्तए जाव जाणामि काए किह सारक्खिया वा संगोविया वा संवड़िया वा । एवं संपेहेइ २ कल्लं जाव जलंते विपुलं असणं ४ मित्तनाइनियग० चउण्ह य सुण्हाणं कुलघरवग्गं जाव सम्माणित्ता तस्सेव मित्त जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेहें उल्झिययं सहावेइ २ एवं वयासी - एवं खलु अहं पुत्ता ! इओ अईए पंचमंसि संवच्छरंसि इमस्स मित्त जाव चउम्ह य सुण्हाणं कुलघरस्स य पुरओ तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता! एए पंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिनिज्जाएसि त्तिकैटु । से नृणं पुत्चा! अढे समढे ? हंता अस्थि । तं णं तुम पुत्ता ! मम ते सालिअक्खए पडिनिज्जाएसि । तए णं सा उज्झिया एयमह धणस्स पडिसुणेइ जेणेव कोहागारं तेणेव उवागच्छइ २ पल्लाओ पंच सालिअक्खए गेण्हइ २ जेणेव धणे सत्यवाहे तेणेव उवागच्छइ २ एवं वयासी - एए णं ते पंच सालिअक्खए तिकटु धणस्स हत्थंसि ते पंच सालिअक्खए दलयइ । तए णं धणे उज्झियं सवहसावियं करेइ २ एवं वयासी-किं णं पुत्ता ! ते चेव पंच सालिअक्खए उदाहु अन्ने ? तएणं उज्झिया धणं सत्यवाहं एवं वयासी- एवं खलु तुब्भे ताओ ! इमो अईए पंचमे संवच्छरे इमस्स मित्तनाइ० चउण्ह य जाव विहराहि । तए णं अहं तुन्भं एयमढे पडिसुणेमि ते पंच सालिअक्खए गेण्हामि एगंतमवकमामि । वए णं मम इमेयारूवे अज्झथिए ४ जाव समुप्पज्जित्था- एवं खलु तायाणं कोट्ठागारंसि जाव सकम्मसंजुत्ता । तं नो खलु ताया! ते चेव पंच सालिअक्खए एए णं अन्ने। तए णं से धणे उज्झिइयाए अंतिए एयमढे सोच्चा निसम्म आसुरुचे जाव मिसिमिसेमाणे उझिइयं तस्स मित्तनाइ० चउण्हं