________________
-II.iv.155] नायाघम्मकहाओ
227 राया सुंभे गाहावई सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालीए नवरं अद्भुट्ठाई पलिओवमाइं ठिई । एवं खलु जंबू ! निखेवओ अज्झयणस्स । एवं सेसावि चत्तारि अज्झयणा सावत्थीए नवरं । माया पिया सरिसनामया । एवं खलु जंबू! निक्खेवओ बिइयवग्गस्स ।
___(154) (iii) उक्लेवो तइयवग्गस्स । एवं खलु जंबू! समणेणं० तइयवग्गस्स चउपन्नं अज्झयणा पन्नत्ता तंजहा - पढमे : अज्झयणे जाव चउपन्नत्तिमे अज्झयणे । जइ णं भंते ! समणेणं० धम्मकहाणं तइयवग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए सामी समोसढे परिसा निग्गया जाव पजुवासइ । तेणं कालेणं २ अला देवी धरणाए रायहाणीए अलावडेंसए भवणे अलंसि सीहासणसि एवं कालीगमएणं जाव नट्टविहिं उवदंसेत्ता पडिगया। पुव्वभवपुच्छा । वाणारसीए नयरीए काममहावणे चेइए अंले गाहावई अलसिरी भारिया ईला दारिया सेसं जहा कालीए नवरं धरणअग्गमहिसित्ताए उववाओ साइरेगं अद्धपलिओवमं ठिई सेसं तहेव। एवं खलु निक्खेवओ पढमज्झयणस्त । एवं कमसोतरां सोयामणी इंदा घणया विज्जुया वि । सव्वाओ एयाओ धरणस्स अगमहिसीओ । एए छ अज्झयणा वेणुदेवस्स वि अविसेसिया भाणियव्वा । एवं जाव घोसस्स वि एए चेव छ अज्झयणा । एवमेवे दाहिणिलाणं इंदाणं चउप्पन्नं अज्झयणा भवंति सव्वाओ वि वाणारसीए काममहावणे चेइए । तइयवग्गस्स निक्खेवगो ।
(155) (iv) चउत्थस्स उक्खेवगो। एवं खलु जंबू ! समणेणं० धम्मकहाणं चउत्थवग्गस्स चउप्पन्नं अज्झयणा पन्नत्ता तंजहा- पढमे अन्झयणे जाव चउप्पन्नइमे अज्झयणे । पढमस्स अन्झयणस्स उक्खेवगो । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पञ्जुवासइ । तेणं कालेणं २ रूया देवी रूयाणंदा रायहाणी रूयगवडेंसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुत्वभवे चंपाए पुण्णभद्दे चेइए रूयगगाहावई रूयगसिरी भारिया रूया दारिया सेसं तहेव