________________
IX.88] नायाधम्मकहाओ
125 सणसत्तिवण्णकउहो नीलुप्पलपउमनलिणसिंगो । सारसचकायरवियघोसो सरयउऊ गोवई साहीणो ॥१॥ तत्थ य सियकुंदधवलजोण्हो कुसुमियलोद्धवणसंडमंडलवलो । तुसारदगधारपीवरकरो हेमंतउऊससी सया साहीणो ॥२॥ तत्थ गं तुब्मे देवाणुप्पिया ! वावीसु य जाव विहरेजाह । जइ णं तुम्भे तत्थ वि उव्विग्गा वा जाव उस्सुया वा भवेज्जाह गे गं तुम्मे अवरिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊ सया साहीणा तंजहा:- वसंते य गिम्हे य । तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो । ऊसियतिलगबकुलायवत्तो वसंतउऊ नरवई साहीणो ॥१॥ तत्थ य पाडलसिरीससलिलो मल्लियावासंतियधवलवेलो' सीयलसुरभिअनिलमगरचरिओ गिम्हउऊसागरो साहीणो ॥२॥ तत्थ णं बहसु जाव विहरेज्जाह । जइ णं तुब्भे देवाणुप्पिया ! तत्थ वि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तेओ तुब्भे जेणेव पासायव.सए तेणेव उवागच्छेज्जाह ममं पडिवालेमाणा २ चिद्वेज्जाह । मा णं तुन्भे दक्खिणिलं वणसंडं गच्छेज्जाह । तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकाए महाकाए जहा तेयनिसग्गे मसिमहिसमूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणितलवेणिभूए उक्कडफुडकुडिलजडिलकक्खडवियडफडाडोवकरणदच्छे लोहागरधम्ममाणधमधमेतघोसे अणागलियचंडतिव्वरोसे समुहं तुरियचवलं धमधमेतदिट्ठीविसे सप्पे परिवसइ । मा णं तुम्भं सरीरस्स वावत्ती भविस्सइ । ते माकंदियदारए दोच्चंपि तच्चंपि एवं वयंइ २ वेउव्वियसमुग्घाएणं समोहण्णइ २ ताए उक्किट्ठाए लवणसमुहं विसत्तखुत्तो अणुपरियट्टेउं पयत्ता यावि होत्था । ___(88) वए णं वे माकंदियदारया तओ मुंहुत्तरस्स पासायव.सए सई वा रई वा धिई वा अलभमाणा अन्नमन्नं एवं वयासी- एवं खलु देवाणुप्पिया ! रयणदीवदेवया अम्हे एवं वयासी-एवं खलु अहं सक्कवयणसंदेसेणं सुटिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ । तं सेयं खलु अम्हं देवाणुप्पिया ! पुरथिमिल्लं वणसंडं गमित्तए । अन्नमन्नस्स