________________
128
नायाधम्मकहाओ
[IX,88पडिसुणेति २ जेणेव पुरथिमिल्ले वणसंडे तेणेव उवागच्छंति २ तत्यःणं बावीसु य जाव आलीघरएसु य जाव विहरति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छति । तत्थ णं वावीसु य जाव आलीघरएसु य विहरंति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव पञ्च. थिमिल्ले वणसंडे तेणेव उवागच्छंति २ जाव विहरति । तए णं ते माकंदियदारगा तत्थवि सई वा जाव अलभमाणा अन्नमन्नं एवं वयासी - एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी- एवं खलु अहं. देवाणुप्पिया ! सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव मा णं तुम्भं सरीरस्स वावत्ती भविस्सइ । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तए तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्य गमणाए। तओ णं गंधे निद्धाइ से जहानामए अहिमडे इ वा जाव अणिद्वतराए । तए णं ते माकंदियदारगा तेणं असुभेणं गंधणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसाइं पिहेति २ जेणेव दक्खिल्लेि वणसंडे तेणेव उवागया । तत्थ णं महं एग आघयणं पासंति अट्ठियरासिसयसंकुलं भीमदरिसणिज्ज एगं च तत्थ सूलाइयं पुरिसं कलुणाई कट्ठाई विस्सराई कुव्वमाणं पासंति भीया जाव संजायभया जेणेव से सूलाइए पुरिसे तेणेव उवागच्छंति २ तं सूलाइयं पुरिसं एवं वयासीएस णं देवाणुप्पिया ! कस्स आंघयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आंवयं पाविए ? तए णं से सूलाइए पुरिसे ते माकंदियदारगे एवं क्यासी - एस णं देवाणुप्पिया! रयणदीवदेवयाए आघयणे । अहं णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ काकंदिए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुहं ओयाए । तए णं अहं पोयवहणाववत्तीए निब्बुडुभंडसारे एगं फलगखंडं आसाएमि । तए णं अहं उर्बुज्झमाणे २ रयणदीवंतेणं संवढे । तए णं सा रयणदीवदेवया ममं पासइ २ ममं गेहइ २ मए