________________
153
-XIV:106] नायाधम्मकहाओ परिभोगं वा । तं सेयं खलु ममं सुव्वयाणं अजाणं अंतिए पन्वइत्तए । एवं संपेहेइ २ कल्लं जेणेव तेयलिपुत्ते तेणेव उवागच्छइ २ करयल जाव एवं वयासी - एवं खलु देवाणुप्पिया ! मए सुव्वयाणं अजाणं अंतिए धम्मे निसंते जाव अब्भणुन्नाया पव्वइत्तए ! तए णं तेयलिपुत्ते पोट्टिलं एवं वयासी - एवं खलु तुमं देवाणुप्पिए! भुंडा पव्वइया समाणी कालमासे कालं किच्चा अणंतरेसु देवलोएसु देवत्ताए उववनिहिसि । तं जइ णं तुमं देवाणुप्पिए ! ममं ताओ देवलोगाओ आगम्म केवलिपन्नत्ते धम्मे बोहेहि तो हं विसज्नेमि । अह णं तुम ममं न संबोहेसि तो वे न विसज्जेमि । तए णं सा पोट्टिला तेयलिपुत्तस्स एयमहँ पडिसुणेइ । तए णं तेयलिपुत्ते विउलं असणं ४ उवक्खडावेइ २ मित्तनाइ जाव आमंतेइ जाव सम्माणेइ २ पोट्टिलं व्हायं जाव पुरिससहस्सवाहिणीयं सीयं दुरूहित्ता मिचनाइ जाव संपरिबुडे सव्विड्डीए जाव रवेणं तेयलिपुरं मझमझेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवागच्छइ २ सीयाओ पञ्चोरुहइ २ पोटिलं पुरओकटु जेणेव सुव्वया अज्जा तेणेव उवागच्छइ २ वंदइ नमसइ २ एवं वयासी- एवं खलु देवाणुप्पिया ! मम पोट्टिला भारिया इट्ठा ५ । एस णं संसारभउव्विग्गा जाव पव्वइचए । पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं मा पडिबंधं । तए णं सा पोट्टिला सुव्वयाहिं अजाहिं एवं वुत्ता समाणी हट्ठा उत्तरपुरस्थिमं दिसीमागं अवकमइ २ सयमेव आभरणमल्लालंकारं ओमुयइ २ सयमेव पंचमुट्ठियं लोयं करेइ २ जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छह २ वंदइ नमसइ २ एवं वयासी - आलित्ते गंभंते । लोए एवं जहा देवाणंदा जाव एक्कारस अंगाई बहूणि वासाणि सामण्णपरियागं पाउणइ. २ मासियाए संलेहणाए अत्ताणं झोसेत्ता साहि भत्ताई अणसणेणं छेएत्ता आलोइयपडिकता समाहिपत्ता कालमासे कालं किच्चा अर्भयरेसु देवलोएसु देवत्ताए उववन्ना ।
(106) तए णं से कणगरहे राया अन्नया कयाइ कालधम्मुणा संजुत्ते यावि होत्था । तए णं ते राईसर जाव नीहरणं करेंति २
२.