________________
नायाधम्मक हाओ
[XIV.106
1
अक्रमन्नं एवं बबासी – एवं खलु देवाणुप्पिया ! कणगरहे राया रखने य़ जाव पुत्ते बियंगित्थां । अम्हे णं देवाणुप्पिया ! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा । अयं च णं तेयली अमचे कणगरहस्स रन्नो सम्बट्टापेस सव्वभूमियासु लद्धपचर दिनषिबारे सव्वक जावडविए यावि होत्था । तं सेयं खलु अहं तेवलिपुत्तं अमचं कुमारं जाइत्तर तिकट्टु अन्नमन्नस्स एयम परिसुर्णेति २ जेणेव तेयलिपुत्ते अमणे तेथेव उवागच्छंति २ तेयलिपुवं एवं पयासी - एवं खलु देषाणुप्पिया ! कणगरहे राया रख्ने य रहे व जाव वियंगेइ । अम्हे णं देवाणुप्पिया ! रायाहीणा जाव राजाहीणकब्जा । तुमं च पं. देवाणुप्पिया ! कणगरहस्स रनो सव्वठाणेसु बाब रखधुराचिवर होत्था । तं जइ णं देवाणुप्पियां ! अस्थि केइ कुमारे राधे लक्खणसंपन्ने अभिनेयारिहे तणं तुमं अम्हं दलाहि जणं अम्हे महया २ रायाभिसेएणं अभिसिंचामो । तए णं तेयलिपुचे तेसि ईसर जाब एयमहं पडिसुणेइ २ कणगन्झयं कुमारं व्हायं जाव सस्सिरीषं करेइ २ तेसिं ईसर जाव उबणे २ एवं बयासी एस णं देवाणुप्पिया ! कणनरहस्स रन्नो पुत्ते पउमाबाईए देबीए अत्तए कणमज्झए नामं कुमारे अभियारिहे. रायलक्खणसंपन्ने मए कणगरहस्स रनो रहस्सिययं संबड्डिए । एयं णं तुरूभे महया २ रायाभिसेएणं अभिसिंह | सब्बं च 'सिं उट्ठाणपरियाणियं परिकहेइ । तए णं ते ईसर जाव कणमाचं कुमारं महया रायाभिसेणं अभिसिंचंांति । तए णं से क्रष्णगन्झय कुमारे राया जाए महाहिमवंत कृष्णओ जाव रज्जं पेसाहेमाणे विहरइ । चर णं सां पउमावई देवी कणगायं रामं सदानेइ २ एवं बयासी एस पुत्ता ! तच रज्जे नाव अंतेउरे य तुमं च तेजलिपुत्तस्स श्रमश्चस्स पभावेणं । तं तुमं णं सेवलिपुत्तं अमचं आढाहि परिजाप्पाहि समारेहि सम्माहिं इस अधुहि ठियं प्रज्जुवा साहि वचंतं पडिसंसादि अद्धासणेण उवणिमंतेहि भोगं च से अणुवडेहि । तए पणं से कफाच्झर पउमावईए तहत्ति बयणं चढिसुइ जाव भोगं च से संचढेइ ।
(107) तट से मोहिले देवे तेयलिपुत्तं अभिनखणं २ के लि
154
-
-