________________
201
-XVII.1371 नायाधम्मकहाओ
201 ॥ सत्तरसमं अज्झयणं॥ ___(137) जइ णं भंते ! समणेणं० सोलसमस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तरसमस्स नायज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! वेणं कालेणं २ हत्थिसीसे नामं नयरे होत्था वण्णओ । तत्थ णं कणगकेऊ नामं राया होत्या वष्णओ । तत्थ णं हत्थिसीसे नयरे बहवे संजुत्तानावावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूया यावि होत्था! तए णं तेसिं संजुत्तानावावाणियगाणं अन्नया कयाइ एगयओ जहा अरहनए जाव लवणसमुई अणेगाइं जोयणसयाई ओगाढा यावि होत्था । तए णं तेसिं जाव बहूणि उप्पायसयाई जहा माकंदियदारगाणं जाव कालियवाए य तत्थ समुच्छिए । तए णं सा नावा तेणं कालियवाएणं आधुणिज्जमाणी २ संचालिजमाणी २ संखोहिजमाणी २ तत्थैव परिभमइ । तए णं से निजामए नट्ठमईए नसुईए नट्ठसन्ने मूढदिसाभाए जाए यावि होत्था न जाणइ कयरं दिसं वा विदिसं वा पोयवहणे अवहिए त्तिकदु ओहयमणसंकप्पे जाव झियायइ । तए णं ते बहवे कुच्छिधारा य कण्णधारा य गन्भेल्लंगा य संजुत्तानावावाणियगा य जेणेव से निजामए तेणेव उवागच्छंति २ एवं वयासी-किन्नं तुमं देवाणुप्पिया ! ओहय मणसंकप्पे झियायसि ? तए णं से निजामए ते बहवे कुच्छिधारा य ४ एवं वयासी-एवं खलु अहं देवाणुप्पिया ! नट्ठमईए जाव अवहिएचिकटू तो ओहयमणसंकप्पे । तए ते कण्णधारा य ४ तस्स निजामयस्संविए एयमढं सोचा निसम्म भीया ४ व्हाया कयबलिकम्मा करयल जाव बहूणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति । तए णं से निजामए तओ मुंहुत्तरस्स लद्धमईए ३ अमूढदिसामाए जाए यावि होत्या। तए णं से निजामए ते बहवे कुच्छिधारा य ४ एवं वयासी-एवं खलु अहं देवाणुप्पिया ! लद्धमईए जाव अमूढदिसाभाए जाए । अम्हे णं देवाणुप्पिया ! कालियदीवंतेणं संछूढा। एस णं कालियदीवे आलोकइ । तए णं ते कुच्छिधारा य ४ तस्स निजामगस्स अंतिए एयमढं सोचा हट्टतुट्ठा पयक्खिणाणुकूलेणं वारणं
- २६