________________
202
नायाधम्मकहाओ [XVII.137जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ एगट्ठियाहिं कालियदीवं उत्तरंति । तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति किं ते ? हरिरेणुसोणिसुत्तग आइण्णवेढो । तए णं ते आसाओ वाणियए पासंति तेसिं गंध आघायंति भीया तत्था उव्विग्गा उव्विग्गमणा तओ अणेगाई जोयणाई उन्भमंति । ते णं तत्थ पउरगोयरा परतणपाणिया निब्भया निरुश्विग्गा सुहंसुहणं विहरति । तए णं ते संजुत्तानावावाणियगा अनमन्नं एवं वयासी-किन्नं अम्हं देवाणुप्पिया! आसेहिं ? इमे गं बहवे हिरण्णांगरा य सुवण्णांगरा य रयणागरा य वयरागरा य । तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वयरस्स य पोयवहणं भरित्तए त्तिकटु अन्नमन्नस्स एयमझुपडिसुणेति२हिरण्णस्स य सुवण्णस्स य रयणस्स य वयरस्स य तणस्स य कट्ठस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति २ दक्खिणाणुकूलेणं वाणं जेणेव गंभीरपोयपट्टणे तेणेव उवागच्छंति २ पोयवणं लंबेंति २ सगडीसागडं सज्जेति २ ते हिरणं जाव वरं च एगठियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोएंति जेणेव हत्थिसीसे नयरे तेणेव उवागच्छंति २ हत्थिसीसयस्स नयरस्स बहिया अग्गुजाणे सत्थनिवेसं करेंति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हत्थिसीसं च नयरं अणुप्पविसंति २ जेणेव से कणगकेऊ तेणेव उवागच्छंति २ जाव उवणेति । तए णं से कणगकेऊ तेसिं संजुत्तावाणियगाणं तं महत्थं जाव पडिच्छइ २ ते संजुत्तावाणियगा एवं वयासी - तुन्भे ण देवाणुप्पिया ! गामागर जाव आहिंडह लवणसमुहं च अभिक्खणं २ पोयवहणेणं ओगाहेह । तं अत्थियाइ त्थं केइ भे' कहिंचि अच्छेरए दिहपुव्वे ? तए णं ते संजुत्तावाणियगा कणगकेउं एवं वयासी - एवं खलु अम्हे देवाणुप्पिया। इहेव हथिसीसे नयरे परिवसामो तं चैव जाव कालियंदीवंतेणं संडूंढा। तत्थ णं बहवे हिरणोगरा य जाव बहवे तत्थ आसे । किं ते ? हरिरेणु नाव अणेगाई जोयणाई उन्भमंति । तए णं सामी ! अम्हेहिं कालियदीवे