________________
208
-XVII.197] नायाधम्मकहाओ वे आसा अच्छेरए दिद्वपुष्वे । तए णं से कणगंकेऊ तेसि संजुत्ताणं अंतिए एयमढे सोचा ते संजुत्तए एवं वयासी - गच्छह णं तुम्भे देवाणुप्पिया! मम कोडंबियपुरिसेहिं सावं कालियदीवाओ ते मासे आणेह। वएणं ते संजुत्तावाणियगा कणगकेउं एवं वयासी - एवं सामि त्ति आणाए विणएणं वयणं पडिसुणेति । तए णं से कणगकेऊ कोडुंबियपुरिसे सदावेइ २ एवं वयासी - गच्छह गं तुम्भे देवाणुप्पिया ! संजुत्तएहिं नावावाणियएहिं सद्धिं कालियदीवाओ मम आसे आणेह । तेवि पडिसुणेति । तए णं ते कोडुबिया सगडीसागडं सजेति २ तत्थ णं बहूणं वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंभाण य छब्भामरीण य विचित्तवीणाण य अन्नेसिं च बहूणं सोयंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहूणं किण्हाण य जाव सुबिलाण य कट्टकम्माण य ४ गंथिमाण य ४ जाव संघाइमाण य अन्नेसिं च बहूणं चक्खिदियपाउग्गाणं दन्वाणं सगडीसागडं भरेंति २ बहुणं कोट्ठपुडाण य केयइपुडाण य आव अग्नेसिं च बहणं घाणिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सकराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तर० अन्नेसि च जिभिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ अन्नेसिं च बहणं कोयवाण य कंबलाण य पावाराण य नवतयाण य मलयाण य मसूराण य सिलावट्टाण य जाव हंसगन्माण य अन्नसिं च फासिंदियपाउग्गाणं दवाणं सगडीसागडं भरेति २ सगडीसागडं जोयंति २ जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छति सगडीसागडं मोयंति २ पोयवहणं सब्जेति २ तेसिं उकिट्ठाणं सहफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नसिं च बहूणं पोयवहणपाउग्गाणं पोयवहणं भरेति २ दक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेंति २ ताई उकिट्ठाई सहफरिसरसरूवगंधाई एगट्ठियाहिं कालियदीवं उत्तारेंति २ जहिं जहिं चणं ते आसा आसयंति वा सयंति वा चिटुंति वा तुर्यति वा तहिं तहिं च णं ते कोडुंबियपुरिसा ताओ वीणाओ य जाव चित्तवीणाओ य