________________
[I.29
नायाधम्मकहाओ उवागच्छइ २ सेणियं रायं करयलमंजलिं कटु एवं वयासी-संदिसह गं देवाणुप्पिया! जं मए कराणिज्जं । तए णं से सेणिए राया कासवयं एवं वयासी - गच्छाहिणं तुम देवाणुप्पिया ! सुरभिणा गंधोदएणं निक्के हत्थपाए पक्खालेहि सेयाए चउप्फोलाए पोत्तीए मुहं बंधित्ता मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पेहि । तए णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ट जाव हियए जाव पडिसुणेइ सुरभिणा गंधोदएणं हत्थपाए पक्खालेइ २ सुद्धवत्थेणं मुहं बंधइ २ परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे कप्पइ । तए णं तस्स मेहस्स कुमारस्स माया महरिहणं हंसलक्खणेणं पडसाडएणं अग्गकेसे पडिच्छइ २ सुरभिणा गंधोदएणं पक्खालेइ २ सरसेणं गोसीसचंदणेणं चच्चाओ दलयइ २ सेयाए पोत्तीए बंधइ २ रयणसमुग्गयसि पक्खिवइ २ मंजूसाए पक्खिवइ २ हारवारिधारसिंदुवारछिन्नमुत्तावलिप्पगासाई अंसूई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वयासी-एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइ चिकटु उस्सीसामूले ठावेइ । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो उत्तरावक्कमणं सीहासणं रयाति मेहं कुमारं दोच्चं पि तञ्चं पि सेयापीएहिं कलसेहिं व्हावेंति २ पम्हलसूमालाए गंधकासाइयाए गायाइं लूहेंति २ सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपंति २ नासानीसासवायवोझं जाव हंसलक्खणं पडुसाडगं नियंसेंति २ हारं पिणखेंति २ अद्धहारं पिणद्धति २ एवं एगावलिं मत्तावालि कणगावलिं २ रयणावलिं २ पालंब २ पायपलंब कडगाई २ तुडिगाइं २ केऊराई २ अंगयाइं २ दसमुद्दियार्णतयं कडिसुत्तयं २ कुंडलाई चूडामणि रयणुकंडं मंउडं पिणद्धेति २ दिव्वं सुमणदामं पिणद्धति २ दईरमलयसुगंधिए गंधे पिणद्धेति । तए णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउठिवहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । तए णं से सेणिए राया कोडुंबियपुरिसे