________________
-1.29]
नायाधम्मकाओ
पिया ! मेहस्स कुमारस्स महत्थं महग्घं महंरिहं विउलं रायाभिसेयं उवट्ठवेह । तए णं ते कोडुंबियपुरिसा जाव ते वि तहेव उवट्ठवेंति । तए
से सेणि राया बहूहिं गणनायगदंडनायगेहिं य जाब सपरिवुडे मेहं कुमारं अट्ठसएणं सोवणियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवण्णरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवण्णमणिमयाणं रुष्पमणिमयाणं सुवण्णरुप्पमणिमयाणं भोमेज्जाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वपुप्फेहिं सव्वगंधेहिं सव्वमोहिं सव्वोसहीहिं य सिद्धत्थएहिं य सब्बिडीए सब्वज्जुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणाइयरवेणं महया २ रायाभिसे एणं अभिसिंचइ २ करयल जाव कट्टु एवं क्यासीजय २ नंदा ! जय २ भद्दा ! जय नंदा ० ! भद्दं ते अजियं जिणाहि ! जियं पालयाहि जियमज्झे बसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगर जाव सन्निवेसाणं आहेवश्चं जाव विहराहि तिकट्टु जय २ सद्दं पउंजंति । तए णं से हे राया जाए महया जाव विहरइ । एणणं तस्स मेहस्स रनो अम्मापियरो एवं वयासी -भण जाया ! किं दलयामो किं पयच्छामो किंवा ते हिय इच्छिए सामत्थे ? तए णं से मेहे राया अम्मापियरे । एवं वयासी - इच्छामि णं अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं कासवयं च सद्दावेह । तए णं से सेणिए राया कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! सिरिघराओ तिन्नि सयसहस्साइं गहाय दोहिं सयसहरसेहिं कुत्तियावणाओ रयहरणं पडिग्गहं च उवणेह सहसहस्सेणं कासवयं सहावेह | तए णं ते कोडुंबिय पुरिसा सेणिएगं रन्ना एवं बुत्ता समाणा हट्ठट्ठा सिरिघराओ तिन्नि:सयसहस्साइं गहाय कुत्तियावणाओ दोहिं सयस हस्सेहिं रयहरणं पडिम्गहं च. उवर्णेति सयसहस्सेणं कासवयं सद्दावेंति । तए णं से कासव तेहिं कोडुंबियपुरिसेहिं सहाविए समाणे हट्ठ जाव हियए हाए कयबलिकम्मे कयकोउय मंगलपायच्छित्ते सुद्धप्पावेसाई वत्थाई पवरपरिहिए अप्पमहग्घा भरणालंकियसरीरे जेणेव सेणिए राया तेणेव
29
-