________________
-1.34] नायाधम्मकहानो
41 नयरे सोणयस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारचाए पच्चायाए ।
___ (34) तए णं तुम मेहा ! आणुपुव्वेणं गम्भवासाओ निक्खते समाणे उम्मुक्बालभावे जोव्वणगमणुप्पत्ते मम अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । तं जइ ताव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेणं से पाए पाणाणुकंपयाए जाव अंतरा चेव संधारिए नो चेव णं निक्खित्ते किमंग पुण तुम मेहा ! इयाणि विपुलकुलसमुन्भवणं निरुवहयसरीरपत्तलद्धपंचिंदिएणं एवं उठाणबलवीरियपुरिसगारपरकमसंजुत्तेणं ममं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अइगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तए णं तस्स मेहस्स अणगारस्स समणस्स ३ अंतिए एयमहं सोच्चा निसम्म सुभेहिं परिणामेहिं पसत्यहिं अन्झवसाणेहिं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगेबसणं करेमाणस्स सन्निपुग्वे जाईसरणे समुप्पन्ने एयमढे सम्मं अभिसमेइ । तए णं से मेहे कुमारे समणेणं ३ संभारियपुव्वाईसरणे दुगुणाणीयसंवेगे आणंदयंसुपुण्णमुहे हरिसवसधाराहयकयंबकं पिव समूसंसियरोमकूवे समणं ३ वंदइ नमसइ २ एवं वयासी- अजप्पभिई गं भंते ! मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं निग्गंथाणं निसट्टे तिकडु पुणरवि समणं ३ बंदइ नमसइ २ एवं वयासी- इच्छामि गं भंते ! झ्याणि दोच्चंपि सयमेव पवावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममाईक्खंतु । तए णं समणे ३ मेहं कुमार सयमेव पब्बावेइ नाव जायामायावत्तियं धम्ममाइक्खइ- एवं देवाणुप्पिया। गंतव्वं एवं चिट्ठियव्वं एवं भुंजियव्वं एवं भासियन्वं उठाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमियव्वं । तए णं से मेहे समणस ३ अयमेयारूवं धम्मियं उवएसं सम्मं परिवनइ २ तह