________________
-VIII.70] नायाधम्मकहाओ
93 सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना ।
(70) तत्थ णं अत्यंगइयाणं देवाणं बत्तीसं सागरोवमाई ठिई पन्नत्ता। तत्थ णं महब्बलवज्जाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाई ठिई। महब्बलस्स देवस्स पडिपुण्णाई बत्तीसं सागरोवमाई ठिई । तए णं ते महब्बलवज्जा छप्पि देवा ताओ देवलोगाओ आउक्खएणं जाव अणंतरं चयं चइत्ता इहेव जर्बुद्दीवे २ भारहे वासे विसुद्धपिइमाइवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायाया तंजहा - पडिबुद्धी इक्खागराया, चंदच्छाए अंगराया, संखे कासिराया, रुप्पी कुणालाहिवई, अदीणसत्तू कुरुराया, जियसत्तू पंचालाहिवई। तए णं से महब्बले देवे तिहिं नाणेहिं समग्गे उच्चट्ठाणगएंसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु संउणेसु पयाहिणाणुकूलांस भूमिसपिसि मारुयंसि पवायंसि निप्फन्नसस्समेइणीयांसि कोलंसि पमुइयपकीलिएसु जणवएसु अद्धरत्तकालसमयांस आस्सिणीनक्खत्तेणं जोगमुवागएणं जे से गिम्हणिं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स चाथिपक्खणं जयंताओ विमाणाओ बत्तीसं सागरोवमद्विइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावईए देवीए कुच्छिसि आहारवकतीए भववकवीए सरीरवकंतीए गम्भत्ताए वकंते । तं रयणि च णं चोइस महासुमिणा वण्णओ । भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरइ । तए णं तीसे पभावईए देवीए तिण्डं मासाणं बहुपडिपुण्णाणं इमेयारूवे डोहले पाउन्भूए - धन्नाओ णं ताओ अम्मयाओ जाओ गं जलथलयभासुरप्पभूएणं दसद्धवण्णेणं मल्लेणं अत्थुयपञ्चत्थुयसि सयणिज्जंसि सन्निसण्णाओ संनिवन्नाओ य विहरंति एगं च महं सिरिदामगंडं पाडलमल्लियचंपगअसोगपुन्नागनागमरुयगदमणगअणोज्जकोज्जयपउरपरमसुहदरिसणिज्जं महया गंधद्धणि मुयंत अग्घायमाणीओ डोहलं विणेति । तए णं तीए पभावईए इमं एयारूवं डोहलं पाउन्भूयं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय जाव दसवण्ण