________________
-II.44]
याधम्मकाओ
फरसुणियत्ते व चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सन्निवइए । तए णं से धणे सत्थवाहे तओ मुहुत्तंतरस्स आसत्थे पञ्चागयपाणे देवदिन्नस्स दारगस्स सव्वओ समंता मग्गणगवेसणं करेइ देवदिन्नस्स दारगस्स कत्थइ सुइं वा खुई वा पवत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ २ महत्थं पाहुडं गेण्हइ २ जेणेव नगरगुत्तिया तेणेव उवागच्छइ २ तं महत्थं पाहुडं उबणेइ २ एवं वयासी - एवं खलु देवाणुपिया ! मम पुत्ते भद्दा भारियाए अत्तए देवदिने नामं दारए इट्ठे जाव उंबर पुष्पं पिव दुल्लहे सवणयाए किमंग पुण पासणयाए । तए णं सा भद्दा भारिया देवादन्नं दारगं पहायं सव्वालंकारविभूसियं पंथगस्स हत्ये दलाइ जाव पायवडिए तं मम निवेदेइ । तं इच्छामि णं देवाणुप्पिया ! देवदिन्नस्स दारगस्स सव्वओ समंता मग्गणगवेसणं कयं । तए णं ते नगरगोत्तिया धणं सत्थवाहेणं एवं वृत्ता समाणा सन्नद्धबद्धकवया उप्पीलियस सणपट्टिया जाव गहियाउहपहरणा धणेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अइगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमति २ जेणेव जिष्णुज्जाणे जेणेव भग्गकूबए तेणेव उवागच्छंति २ देवदिन्नस्स दारगस्स सरीरगं निप्पाण निश्चेष्टुं जीवविप्पजढं पासंति २ हा हा अहो अकज्जमित्तिकट्टु देवदिन्नं दारगं भग्गकूवाओ उत्तारेंति २ घणस्स सत्थवाहस्स हत्थे दलयंति ।
( 44 ) तए णं ते नगर गुत्तिया विजयस्स तक्करस्स पयमंग्गमणुगच्छमाणा २ जेणेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयाकच्छगं अणुप्पविसंति २ विजयं तकरं ससक्खं सहोढं सगेवेज्जं जीवग्गाहं गेति २ अद्विमुट्ठिजाणु कोप्परपहारसंभग्गमद्दियगत्तं करेंति २ अवओडगबंधणं करेंति २ देवदिन्नस्स दारगस्स सव्वं आभरणं गेण्हंति २ विजयस्स तक्करस्स गीवाए बंधंति २ मालुयाकच्छगाओ पंडिनिक्खमंति] २ जेणेव रायगिहे नयरे तेणेव उवागच्छंति २ रायगिहं नयरं अणुप्पविसंति - २ रायगिहे नयरे सिंघाडगतिगचउक्कचच्चरमहा पह पहेसु कसप्पहारे य लयापहारे य छिवापहारे य निर्वायमाणा २ छारं च
53