SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नायाधम्मकहाओ [II.45धूलिं च कयवरं च उवरिं पकिरमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वयंति - एस णं देवाणुप्पिया ! विजए नामं तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए । तं नो खलु देवाणुप्पिया ! एयस्स केइ राया वा रायमचे वा अवरज्झइ नंनत्थ अप्पणो सयाई कम्माई अवरझंति त्तिकटु जेणामेव चारगसाला शेणामेव उवागच्छंति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निवाएमाणा र विहरति । तए णं से धणे सत्थवाहे मित्तनाइनिर्यगसंबंधिपरियणेणं साद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसकारसमुदएणं नीहरणं करेंति बहूई लोइयाई मयकिच्चाई करेंति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्या । __(45) तए णं से धणे सत्थवाहे अन्नया कयाई लहुसयसि रायावराहसि संपलत्ते जाए यावि होत्था । तए णं ते नगरगुत्तिया धणं सत्थवाहं गेहंति २ जेणेव चारएं तेणेव उवागच्छंति २ चौरगं अणुपवेसंति २ विजएणं तकरेणं साद्धं एगयओ हडिबंधणं करेंति । तए णं सा भद्दा भारिया कल्लं जाव जलंते विपुलं असणं ४ उवखेडेइ २ भोयणपिंडए करेइ २ भोयेणाई पक्खिवइ लंछियमुद्दियं करेइ २ एगं च सुरभिवारिपडिपुण्णं दगवारयं करेइ २ पंथयं दासचेडं सदावेइ २ एवं वयासी - गच्छहँ णं तुमं देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धणस्स सत्थवाहस्स उवणेहि । तए णं से पंथए भदाए सत्थवाहीए एवं वुत्ते समाणे हट्ठतुढे तं भोयणपिंडगं तं च सुरभिवरवारिपडिपुण्णं वारयं गेहइ २ सयाओ गिहाओ पडिनिक्खमइ २ रायगिह नगरं मझमझेणं जेणेव चारगसाला जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ भोयणपिडियं ठावेइ २ उँलंछेइ २ भोयेणं गेहइ २ भायणाई धोवेइ २ हत्थसोयं दलयइ २ धणं सत्थवाहं तेणं विपुलेणं असणेणं ४ परिवेसेइ । तए णं से विजए तकरे धणं सत्थवाह एवं वयासीतुम्भे णं देवाणुप्पिया ! ममं एयाओ विपुलाओ असणाओ ४ संविभागं करेहि । तए णं से धणे सत्थवाहे विजयं तकरं एवं वयासी- अवियाई
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy