________________
-II.45] नायाधम्मकहाओ अहं विजया ! एवं विपुलं असणं ४ कागाणं वा सुणगाणं वा दलएज्जा उकुरुडियाए वा णं छड्डेज्जा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्ल पञ्चामित्तस्स एत्तो विपुलाओ असणाओ ४ संविभागं करेज्जामि । तए णं से धणे सत्यवाहे तं विपुलं असणं ४ आहा. रेइ २ तं पंथगं पडिविसज्जेइ। तए णं से पंथए दासचेडे तं भोयणपिडगं गिण्हइ २ जामेव दिसि पाउब्भूए तामेव दिसि पडिगए । तए णं तस्स धणस्स सत्यवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था । तए णं से धणे सत्थवाहे विजयं तकरं एवं वयासी-एहि ताव विजया ! एगंतमवक्कमामो जेणं अहं उच्चारपासवणं परिहवेमि । तए णं से विजए तकरे धणं सत्थवाहं एवं वयासी- तुम्भं देवाणुप्पिया ! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा । ममं णं देवाणुप्पिया ! इमेहिं बहूहिं कसप्पहारेहि य जाव लयापहारेहि य तण्हाए य छुहाए य परब्भवमाणस्स नत्थि केइ उच्चारे वा पासवणे वा । तं छंदेणं तुमं देवाणुप्पिया ! एगते अवक्कमित्ता उच्चारपासवणं परिहवेहि । तए णं से धणे सत्थवाहे विजएणं तक्करेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ । तए णं से धणे सत्थवाहे मुहुनंतरस्स बलियतरागं उच्चारपासवणेणं उव्वाहिज्जमाणे विजयं तकरं एवं वयासीएहि ताव विजया ! जाव अवकमामो । तए णं से विजए धणं सत्थवाह एवं वयासी - जइ णं तुमं देवाणुप्पिया! ताओ विपुलाओ असणाओ४ संविभागं करेहि तओ हं तुब्भेहिं साद्धिं एगंतं अवकमामि । तए णं से धणे सत्यवाहे विजयं एवं वयासी - अहं णं तुम्भं ताओ विपुलाओ असणाओ ४ संविभागं करिस्सामि । तए णं से विजए धणस्स सत्थवाहस्स एयमझु पडिसुणेई । तए णं से विजए धणेणं सद्धिं एगते अवकमइ उच्चारपासवणं परिहवेइ आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरह । तए णं सा भहा कल्लं जाव जलते विपुलं असणं जाव परिवेसेई । तए णं से धणे सत्थवाहे विजयस्स तकरस्स ताओ विपुलाओ आपणाओ४ सक्भिावां करेइ । तए णं से. धणे सत्थयाहे पंथगं दासचे