________________
-VI.67]. नायाधम्मकहाओ इंदभूई नामं अणगारे अदूरसामंते जाव सुकमाणोवगए विहरइ । तए णं से इंदभुई जायसढे जाव एवं वयासी - कहं णं भंते ! जीवा गैरुयचं वा लहुयत्तं वा हव्वमागच्छंति ? गोयमा ! से जहानामए केइ पुरिसे एगं महं सुक्कतुंब निच्छिदं निरुवयं दब्भेहि य कुसेहि य वेढेई २ मट्टियालेवेणं लिंपइ २ उण्हे दलयइ २ सुक्कं समाणं दोच्चंपि दब्भेहि य कुसेहि य वेढेइ २ मट्टियालेवेणं लिंपइ २ उण्हे दलयइ २ सुक्के समाणे तचंपि दब्भेहि य कुसेहि य वेढेइ मट्टियालेवेणं लिंपइ। एवं खलु एएणं उवाएणं सत्तरत्तं वेढमाणे अंतरा लिप्पमाणे अंतरा सुक्कावेमाणे जाव अहिं मट्टियालेवेहिं आलिंपइ २ अत्थाहमतारमपोरािसयसि उदगंसि पक्खिवेज्जा । से नूणं गोयमा ! से तुंबे वेसिं अट्ठण्हं मट्टियालेवेणं गुरुययाए भारियाएं उप्पिं सलिलमइवइत्ता अहे धरणियलपइट्ठाणे भवइ। एवामेव गोयमा! जीवावि पाणाइवाएणं जाव मिच्छादसणसल्लेणं अणुपुत्वेणं अट्ठकम्मपगडीओ समज्जिणित्ता तासिं गरुययाए भारिययाए एवामेवं कालमासे कालं किच्चा धरणियलमइवइत्ता अहे नरगतलपइट्ठाणा भवंति ! एवं खलु गोयमा ! जीवा गरुयत्तं हव्वमागच्छंति । अहे णं गोयमा ! से तुंबे तंर्सि पढमिल्लुगांस माट्टयालेवंसि तिन्नसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पइत्ताणं चिट्ठइ । तयाणंतरं दोच्चंपि मट्टियालेवे जाव उप्पइत्ताणं चिट्ठइ। एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिनेसु जाव विमुक्कबंधणे अहेधरणियलमइवइत्ता उप्पि सलिलतलपइट्ठाणे भवइ । एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं बाव मिच्छादसणसल्लवेरमणेणं अणुपुव्वेणं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पि लोयग्गपइट्ठाणा भवंति । एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति।। . एवं खलु जंबू ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥
॥ छटुं नायज्झयणं समत्तं ।।