________________
-III.53]
नायाधम्मकहाओ जेणेव सत्यवाहदारगा तेणेव उवागया । तए णं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहंति २ चंपाए नयरीए मझमज्झेणं जेणेव सुभूमिभागे उज्जाणे जेणेव नंदापोक्खरिणी तेणेव उवागच्छंति २ पवहणाओ पच्चोरुहंति २ नंदापोक्खरिणी ओगाहेंति २ जलमज्जणं करेंति जलकिई करेंति व्हाया देवदत्ताए सद्धिं पच्चुत्तरंति जेणेव थूणामंडवे तेणेव उवांगच्छंति २ अणुप्पविसंति २ सव्वालंकारभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं धूवपुप्फगंधवत्थं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजंति एवं च णं विहरति जिमियभुत्तुत्तरागया वि य णं समाणा आयंता देवदत्ताए सद्धिं विपुलाई कामभोगाई भुंजमाणा विहरति ।
___(52) तए णं ते सत्थवाहदारगा पुव्वावरण्हकालसमयंस देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए सुभूमिभागे बहसु आलिघरएसु जाव कुसुमघरएसु य उजाणसिरिं पच्चगुब्भवमाणा विहरंति । __(53) तए णं ते सत्थवाहदारगा जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए । तए णं सा वणमयूरी ते सत्थवाहदारए एजमाणे पासइ २ भीया तत्था महया २ सद्देणं केकारवं विणिमुयमाणी २ मालयाकच्छाओ पडिनिक्खमइ २ एगंसि रुक्खडालयंसि ठिच्चा ते सत्थवाहदारए मालुयाकच्छं च अणिमिसाए दिट्ठीए पेईमाणी २ चिट्ठइ। तएणं ते सत्यवाहदारगा अन्नमन्नं सदाति २ एवं वयासी- जहा णं देवाणुप्पिया ! एसा वणमयूरी अम्हे एज्जमाणे पासित्ता भीया तत्था तसिया उन्विग्गा पलाया महया २ सद्देणं जाव अम्हं मालुयाकच्छयं च पेच्छमाणी २ चिट्ठइ तं भवियव्वमेत्य कारणेणं तिकटु मालुयाकच्छयं अंतो अणुप्पविसंति । तत्थ णं दो पुढे परियागए जाव पासित्ता अन्नमन्नं सद्दावेति २ एवं वयासी- सेयं खलु देवाणुप्पिया ! अम्हं इमे वणमयूरीअंडए साणं जाइमताणं कुक्कुडियाणं अंडएसु पक्खिवावित्तए । तए णं ताओ जाइमंताओ कुक्कुडियाओ एए अंडए सए य अंडए सणं पंखवाएणं