________________
नायाधम्मकहाओ
[III.51विद्दरइ । तए णं तेसिं सत्थवाहदारगाणं अन्नया कयाई पुव्वर त्ताव रत्तकालसमयंसि जिमियभुत्तत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोक हासमुल्लावे समुपज्जित्था - सेयं खलु अम्हं देवाणुपिया ! कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं : धूवपुष्पगंधवत्थं गहाय देवदत्ताय गणियाए सार्द्धं सुभूमिभागस्स उज्जाणसिरिं पच्चणुब्भवमाणाणं विहरितर तिकट्टु अन्नमन्नस्स एयमहं पडिसुर्णेति २ कल्लं पोउप्पभायाए कोडुंबियपुरिसे सद्दावेंति २ एवं वयासी - गच्छह णं देवाणुप्पिया ! विपुलं असणं ४ उवक्खंडावेह २ तं विपुलं असणं ४ धूवपुष्पं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव नंदापुक्खरिणी तेणामेव उवागच्छह २ नंदाए पोक्खरिणीए अदूरसामंते थूणामंडवं आहणह २ आसियसम्मब्जिओवलित्तं सुगंध जाव कलियं करेह २ अम्हं पडिवालेमाणा २ चिट्ठह जाव चिट्ठेति । तए णं ते सत्थवाहदारगा दोच्चपि कोडुंबियपुरिसे सहार्वेति २ एवं वयासी - खिप्पामेव लहुकरणजुत्तजोइयं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटसुत्त रज्जुपवरकं चणखचियनत्थपग्गहोवग्गहिएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नानामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्खणा ववेयं जुत्तामेव पवहणं उवणेह । ते वि तहेव उवर्णेति । तए णं ते सत्थवाहदारगा व्हाया जाव सरीरा पवहणं दुरूहंति २ जेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ पवहणाओ पच्चोरुहंति २ देवदत्ताय गणियाए गिहं अणुप्पविसंति । तए णं सा देवदत्ता गणिया ते सत्थवाहदारए एज्जमाणे पासइ २ हट्ठट्ठा आसणाओ अब्भुट्ठेइ २ सत्तट्ठ पयाई अणुगच्छइ २ सत्थवाहदारए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमिहागमणप्पओयणं । तए णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वयासी - इच्छामो जं देवापिए ! तुभेहिं सार्द्धं सुभूमिभागस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरित्तए । तए णं सा देवदत्ता तेसिं सत्थवाहदारगाणं एयम पडिसुणेइ २ व्हाया कयबलिकम्मा किं ते पवर जाव सिरिसमाणवेसा
60