________________
-XVI.128]
नाया मकाओ
185
1
करेतर तिकट्टु एवं संपेई २ पंडुराय आपुच्छर २ उप्पयाजिं विज आवाहेइ २ ताए उक्किट्ठाए जाव विज्जाहरगईए लवणसमुहं मज्झमज्झेणं पुरत्थाभिमुद्दे वीईत्र इउं पयत्ते याविं होत्था । तेणं कालेणं २ घायइसंडे दीपुरत्थमद्धदा हिणड्डूभर हवासे अवरेकका नाम रायहाणी होत्या । तत्थ णं अवरकंकाए रायहाणीए पउमनाभे नामं राया होत्था महया हिमवंत वण्णओ । तस्स णं पउमनाभस्स रन्नो सत्त देवीसयाइं ओरोहे होत्था । तस्स णं पउमनाभस्स रन्नो सुनाभे नामं पुत्ते जुवरायावि होत्था । तणं से पउमनाभे राया अंत अंतेउरंसि ओरोह संपरिवुडे सीहासणबरगए विहरइ । तए णं से कच्छुल्लनारए जेणेव अवरकंका रायहाणी जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ २ पउमनाभस्स रन्नो भवणंसि झत्ति वेगेण समोवइए । तर णं से पउमनाभे कच्छुल्लनारयं एल्बमाणं पासइ २ आसणाओ अब्भुट्ठेइ २ अग्घेणं जाव आसणेणं उवनिमंतेइ । तए णं से कच्छुलनारए उदयपरिफोसियाए दब्भोवरपञ्चत्थुयाए भिसियाए निसीयइ जाव कुसलोदतं आपुच्छइ । तरणं से पउमनाभे राया नियगओरोहे जायविम्हए कंच्छुल्लनारयं एवं वयासीतुमं देवाणुप्पिया ! बहूणि गामाणि जाव गिहाई अणुपविससि । तं अत्थियाई ते कहिंचि देवाणुपिया ! एरिसए ओरोहे दिट्ठपुब्वे जारिसए णं मम ओरोहे ? तए णं से कच्छुल्लनारए पउमनाभेणं एवं वृत्ते समाणे ईसि विहसियं करेइ २ एवं वयासी - सरिसे णं तुमं पउमनाभा ! तस्स अगडदद्दुरस्स । के णं देवाणुप्पिया ! से अगडदद्दुरे ? एवं जहा भल्लिणाए एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे हत्थणाउरे नयरे दुपयस्स रन्नो धूया चुलणीए देवीए अत्तया पंडुस्स सुण्हा पंचं पंडवाणं भारिया दोवई देवी रूपेण य जाव उक्किट्ठसरीरा । दोवईए णं देवी छिन्नस्सवि पायंगुट्ठस्स अयं तव आरोहे संयंपि कलं न अग्घर तिकट्टु पउमनाभं आपुच्छइ जाव पडिगए । तए णं से पउमनाभे राया कच्छुल्लनारयरस अंतिए एयमहं सोच्चा निसम्म दोवईए देवीए रूवे य ३ मुच्छिए ४ जेणेव पोसहसाला तेणेव उवागच्छइ २
२४