________________
186
नायाधम्मकहाओ [XVI.128पोसहसालं जाव पुव्वसंगइयं देवं एवं वयासी- एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव उक्किट्ठसरीरा । तं इच्छामि णं देवाणुप्पिया! दोवई देवीं इहमाणीयं । तए णं पुव्वसंगइए देवे पउमनाभं एवं वयासी- नो खलु देवाणुप्पिया! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं दोवई देवी पंचपंडवे मोत्तणं अन्नेणं पुरिसेणं सद्धिं उरालाइं जाव विहरिस्सइ । तहावि य णं अहं तव पिय?याए दोवई देविं इहं हव्वमाणेमि त्तिकटु पउमनाभं आपुच्छइ २ ताए उकिट्ठाए जाव लवणसमुदं मझमज्झेणं जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं २ हत्यिणाउरे नयरे जुहिडिल्ले राया दोवईए देवीए सद्धिं उपि आगासतलगंसि सुहप्पसुत्ते यावि होत्था । तए णं से पुव्वसंगइए देवे जेणेव जुहिडिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ २ दोवईए देवीए ओसोणियं दलयइ २ दोवइं देविं गिण्हइ २ ताए उकिट्ठाए जाव जेणेव अवरकंका जेणेव पउमनाभस्स भवणे तेणेव उवागच्छइ २ पउमनाभस्स भवणंसि असोगवणियाए दोवई देविं ठावेइ २ ओसोवणिं अवहरइ २ जेणेव पउमनाभे तेणेव उवागच्छइ २ एवं वयासी-एस ण देवाणुप्पिया ! मए हथिणाउराओ दोवई देवी इहं हव्वमाणीया तव असोगवणियाए चिट्ठइ । अओ परं तुम जाणसि तिकटु जामेव दिसि पाउन्भूए तामेव दिसि पडिगए। तए णं सा दोवई देवी तओ मुंहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं वयासी - नो खलु अम्हं एसे संए भवणे नो खलु एसा अम्हं सया असोगवणिया । तं न नजइ णं अहं केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्स रन्नो असोगवणियं साहरिय त्तिकदु ओहयमणसंकप्पा जाव झियायइ । तए णं से पउमनाभे राया बहाए जाव सव्वालंकारविभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ २ दोवई देविं ओहय जाव झियायमाणिं पासइ २ एवं क्यासी - किनं तुमं देवाणुप्पिए ! ओहय जाव