________________
-XVI.129]
नाया मकाओ
झियाहि ? एवं खलु तुमं देवाणुप्पिए ! मम पुत्र्वसंगइएणं देवेणं जंबुदवाओ २ भारहाओ वासाओ हत्थिणाउराओ नयराओ जुहिडिल्लरस रन्नो भवणाओ साहरिया । तं मा णं तुमं देवाणुप्पिया । ओहय जाव झियाहि । तुमं णं मए सद्धिं विपुलाई भोगभोगाई जाव विहराहि । त णं सा दोबई पउमनाभं एवं बयासी एवं खलु देवाणुप्पिया ! जंबुद्दीवे २ भार बासे बारवईए नयरीए कण्हे नामं वासुदेवे मम पियभाउर परिवसइ । तं जइ णं से छण्हं मासाणं मम कूवं नो हव्वमागच्छइ तए
अहं देवाप्पिया ! जं तुमं वदसि तस्स आणाओवायवयणनिद्दे से चिट्ठस्सामि । तए णं से पउमनाभे दोवईए एयमहं पडिसुणेइ २ दोबई देवं कन्न उरे ठवे । तए णं सा दोवई देवी छटुंछट्ठेणं अणिक्खित्तेणं आयंबिल परिग्गदिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरइ ।
187
(129) तए णं से जुहिट्टिले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवई देवि पासे अपासमा सयणिज्जाओ उट्ठेइ २ दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ दोवईए देवीए कत्थइ सुई वा खुई वा पवर्त्ति वा अलभमाणे जेणेव पंडूराया तेणेव उवागच्छइ २ पंडूरायं एवं बयासी एवं खलु ताओ ! मम आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी न नज्जइ केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा निया वा अक्खित्ता वा । तं इच्छामि णं ताओ ! दोवईए देवी सव्वओ समंता मग्गणगवेसणं करितए । तए णं से पंडूराया कोडुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुपिया ! इत्थिणा उरे नयरे सिंघाडगतिगचउक चश्चर महापह पहेसु मद्दया २ सदेणं उग्घोसेमाणा २ एवं वयह - एवं खलु देवाणुप्पिया ! जुहिडिल्लस्स रन्नो आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी न नज्जइ केणइ देवेण वा दाणवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा हियाँ वा निया वा अंक्खित्ता वा । तं जो णं देवाणुप्पिया ! दोवईए देवीए सुई वा खुई वा पविति वा परिकहेइ तस्स णं पंडूराया