SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ -IX.86] नायाधम्मकाओ (86) तरणं ते माकंदियदारंगा छेया दक्खा पत्तट्ठा कुसला मेहावी' निउणसिप्पोवगया बहुसु पोयवहणसंपराएसु कयकरणा लद्धविजया अमूढा अमूढहत्था एगं महं फलोखंड आसादेति । जंसि च णं पएसंसि से पोयवहणे विवन्ने तंसि च णं पएसंसि एगे महं रयणदीवे नामं दीवे होत्या अणगाई जोयणाई आयामविक्खंभेणं अणेगाई जोयणाई परिक्खेषेणं नाणादुमडमंडिउसे सस्सिरीए पासाईए दरिसणिजे अभिरूवे पडिरूवे । तस्स णं बहुमज्झदेसभाएं एत्थ णं महं एगे पासायवर्डेसए होत्था अब्भुग्गयमूसिए जाव सस्सिरीयरूवे पासाईए ४ । तत्थ णं पाखायवडेंसए रयणदीवदेवया नामं देवया परिवसइ पावा चंडा रुद्दा खुद्दा साहसिया । तस्स णं पासायवडेंसयस्स चउदिसिं चत्तारि वणसंडा पन्नत्ता किहा कि हो भासा । तए णं ते माकंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीवंतेणं संवुढी यावि होत्था । तए णं ते माकंदियदारगाथाहं लभति २ मुहुत्तंतरं आसीसंति २ फलगखंड विसज्जेति २ रयणदीवं उत्तरेति २ फलाणं मग्गणगवेसणं करेंति २ फलाई आहारेति २ नालियराणं मग्गणगवेसणं करेति २ नालियराइं फोडेंति २ नालियरतेल्लेणं अन्नमन्नस्स गायाइं अब्भिगति २ पोक्खरणीओ ओगार्हेति २: जलमज्जणं करेंति २ जाव पच्चुत्तरंत २ पुढविसिलापट्टयांस निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपं नयरिं अम्मापिउआपुच्छणं च लवणसमुहोत्तारणं च कालियवायसंमुच्छणं च पोयवहणविवत्तिं च फलयखंडयस्स आसायणं च रयणदीवोत्तारं च अणुचिंतेमाणा २ ओहयमणसंकप्पा जाव झियायंति । तए णं सा रयणदीवदेवया ते माकंदियदारए ओहिणा आभोएइ २ असिफलगबग्गहत्था सत्तअट्ठर्तलप्पमाणं उडूं वेहासं उप्पयइ २ ताए उक्किट्ठाए जाव देवगईए वीईवयमाणी २ जेणेव माकंदियदारए तेणेव उवागच्छइ २ आसुरुत्ता ते माकंदियदारए खरफरुसनिठुरवयणेहिं एवं वयासी - हं भो' माकंदियदारया ! जइ णं तुब्भे मए सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरह तो भे अत्थि जीवियं । अह णं तुब्भे मए सार्द्धं विउलाई नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुर 123
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy