________________
नायाधम्मकाओ
[ XVI.118
सामण्णपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किश्वा उडूं सोहम्मे जाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उवबन्ने । तत्थ णं अत्येगइयाणं जहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नता । तत्थ णं धम्मरुइस्स वि देवस्स तेत्तीस सागरोवमाइं ठिई पन्नत्ता । सेणं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ ।
166
(113) तं धिरत्थु णं अज्जो ! नागसिरीए माहणीए अर्धन्नाए अपुण्णाए जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूबे धम्मरुई अणगारे मासक्खमणपारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवियाओ ववरोविए । तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमहं सोच्चा निसम्म चंपाए सिंघाडग जाब पहेसु बहुजणस्स एवमाइक्खंति ४ – धिरत्थु णं देवाणुपिया ! नागसिराए जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूवे सालइएणं जीवियाओ ववरोविए । तए णं तेसिं समणाणं अंतिए एयमहं सोच्चा निसम्म बहुजणो अन्नमन्नस्स एवमाइक्खइ एवं भासइ - धिरत्यु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविए । तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयम सोच्चा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंत २ नागसिरिं माहाणं एवं वयासी - हं भो नागसिरी' ! अपत्थिय पत्थिए ! दुरंत पंतलक्खणे! हीणपुण्णचाउदसे! घिरत्थु णं तव अधन्नाए अपुण्णाए निंबोलियाए जीए णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालइएणं जाव ववरोविए उच्चावयाहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धसणीहिं उद्धसेंति उच्चावयाहिं निन्भच्छणाहिं निब्भच्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेंति तज्जेंति तार्लेति तज्जित्ता तालित्ता सयाओ गिहाओ निच्छुभंति । तए णं सा नागसिरी सयाओ गिहाओ निच्छूढा समाणी चंपाए नयरीए सिंघाडगतियचउक्कचञ्चरचउम्महमहापहपहेसु बहुजणेणं होलिजमाणी खिंसिज्ज - माणी निंदिज्जमाणी गरहिज्जमाणी तिज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुकारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभ