SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ -XVI,114] माओ माणी २ दंडीखंडनिवसणा खंडमल्लयखंड घडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अन्निज्जमाणमग्गा गिहंगिहेणं देहं बलियाए वित्तिं कप्पेमाणा विहरइ । तए णं तीसे नागसिरीए माहणीए तब्भवंसि चैव सोलस रोयायंका पाउब्भूया तंजा - सासे कासे जोणिसूले जाव कोढे । तए णं सा नागसिरी माहणी सोलसहिं रोगायंकेहिं अभिभूया समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसं बावीससागरोवमट्ठिइएस नेरइएस नेरइयत्ताए उववन्ना । सा णं तओ अनंतरं उव्वट्टित्ता मच्छेसु उववन्ना । तत्थ णं सत्थवज्झा दाहवकंतीए कालमा से कालं किच्चा आहेसत्तमाए पुढवीए उक्कोले सागरोवमट्टिईएस नरएस नेरइएमु उववन्ना । सा णं तओणंतरं उब्वट्टित्ता दोचंपि मच्छेसु उववज्जइ । तत्थ वियणं सत्थवज्झा दाहवकंतीए दोचंपि अहे सत्तमा पुढवीए उक्कोससागरोवमहिइएस नेरइएस उववज्जइ । सा णं तओहिंतो जाव उब्वट्टित्ता तच्चपि मच्छेसु उववन्ना । तत्थ वि य णं सत्थवज्झा जाव कालमासे कालं किच्चा दोचंपि छट्ठीए पुढवीए उक्कोसेणं । तओणंतरं उव्वट्टित्ता उरएस एवं जहा गोसाले तहा नेयध्वं जाव रयणप्पभाओ पुंढवीओ उचट्टित्ता सन्नी उववन्ना । तओ उव्वट्टित्ता जाईं इमाई खहयरविहाणांइ जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताए तेसु अणेगसयसहस्सखुत्तो । સ (114) सा णं तओणंतरं उव्वट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भद्दाए भारिया कुच्छिसि दारित्ता पच्चायया । तए णं सा भद्दा सत्थवाही नवहं मासाणं दारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं । तीसे णं दारियाए निव्वत्तबारसाहियाए अम्मापियरो इमं एयारूवं गोण्णं गुणनिष्पन्नं नामवेज्जं करेंति – जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अम्हं इमीसे दारियाए नामधेज्जं सुकुमालिया २ । तए णं तीसे दारियाए अम्मापियरो नामधेज्जं करेंति सूमलियत्ति । तए णं सा सूमलिया दारिया पंचधाईपरिग्गहिया तंजहा - खीरधाईए जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिव्वाघायंसि जाव परिवड्डूइ । तप - 167
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy