________________
168
नायाधम्मकहाओ [XVI.115गं सा सूमालिया दारिया उम्मुक्कबालभावा जाव रूवेण य जोव्वणेण य लावण्णेण य उकिट्ठा उचिट्ठसरीरा जाया यावि होत्था । ___(115) तत्य णं चंपाए नयरीए जिणदत्ते नाम सत्यवाहे अड्डे । तस्स णं जिणदत्तस्स भदा भारिया सूमाला इट्ठा माणुस्सए कामभोगे पञ्चणुब्भवमाणा विहरइ । तस्स णं जिणदत्तस्स पुत्ते भहाए भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे । तए णं से जिणदत्ते सत्थवाहे अन्नया कयाइ सयाओ गिहाओ पडिनिक्खमइ २ सागरदत्तस्स सत्यवाहस्स अदूरसामंतेणं वीईवयइ । इमं च णं समालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतिंदूसएणं कीलमाणी विहरइ। तए णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासइ२ सूमालियाए दारियाए रूवे य ३ जायविम्हए कोडुबियपुरिसे सहावेइ २ एवं वयासी - एस णं देवाणुप्पिया ! कस्स दारिया किं वा नामधेनं से ? तए णं ते कोडुबियपुरिसा जिणदत्तणं सत्यवाहेणं एवं वुत्ता समाणा हट्टतुट्ठा करयल जाव एवं क्यासी-एस णं सागरदत्तस्स २ धूया भहाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा । तए णं जिणदत्ते सत्थवाहे तोर्स कोडंबियाणं अंतिए एयमढे सोचा जेणेव सए गिहे तेणेव उवागच्छइ २ पहाए मित्तनाइपरिवुडे चपाए नयरीए मझमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागए । तए णं से सागरदत्ते २ जिणदत्तं २ एजमाणं पासइ २ आसणाओ अब्भुढेइ २ आसणेणं उवनिमंतेइ २ आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी - भण देवाणुप्पिया ! किमागमणपओयणं । तए णं से जिणदत्ते सागरदत्तं एवं वयासी- एवं खलु अहं देवाणुप्पिया! तव धूयं भदाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि । जइ णं जाणह देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिजउ णं समालिया सागरदारगस्स । तए णं देवाणुप्पियाँ ! किं दलयामो सुकं च सूमालियाए ? तए णं से सागरदचे २ जिणदत्तं २ एवं वयासी - एवं खलु देवाणुप्पिया ! सूमालिया दारियां एगा एगजाया