________________
104
नायाधम्मकहाओ [VIII.17दारिया जेणेव रुप्पी राया तेणेव उवागच्छइ २ पायग्गहणं करेइ । तए णं से रुप्पी राया सुबाहुं दारियं अंके निवेसेइ २ सुबाहुदारियाए रूवेण य जोव्वणेण य लावण्णेणे य जायविम्हए वरिसधरं सहावेइ २ एवं वयासी-तुमं णं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुप्पविससि । तं अत्थियाई ते कस्सइ रनो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिट्ठपुव्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ? तएणं से वरिसधरे रुप्पि करयल जाव वद्धावेत्ता एवं वयासीएवं खलु सामी ! अहं अन्नया तुभं दोश्चणं मिहिलं गए । तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए २ मज्जणए दिहे । तस्स णं मज्जणगस्स इमीएं सुबाहुदारियाए मज्जणए सयसहस्सइमंपि कलं न अग्घइ । तए णं से रुप्पी राया वरिसधरस्स अंतियं एयमढे सोचा निसम्म मज्जणगजणियहासे दूयं सहावेइ जाव जेणेव मिहिला नयरी तेणेव पहारेल्थ गमणाए (३)।
___(77) तेणं कालेणं २ कासी नाम जणवए होत्था। तत्थ णं वाणारसी नामं नयरी होत्था । तत्थ णं संखे नामं कासीराया होत्था। तए णं तीसे मल्लीए २ अन्नया कयाइ तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था । तए णं से कुंभए राया सुवण्णगारसेणिं सहावेइ २ एवं वयासी - तुब्भे गं देवाणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स सांधं संघाडेइ । तए णं सां सुवण्णगारसेणी एयमढे तहचि पडिसुणेइ २ तं दिव्वं कुंडलजुयलं गेण्हइ २ जेणेव सुवण्णगारभिसियाओ तेणेव उवागच्छइ २ सुवण्णगारभिसि. यासु निवेसेइ २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए नो चेव णं संचाएइ घडित्तए । तए णं सां सुवण्णगारसेणी जेणेव कुंभए तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी – एवं खलु सामी ! अज्ज तुम्हे अम्हे सदावेह जावः संधि संघाडेत्ता एवमाणत्तियं पञ्चप्पिणह । तए णं अम्हे त दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवण्णगाराभिसियाओ जाव नो