________________
-VIII.76] नायाधम्मकहाओ
103 कुंभए मल्लीए २ तं दिव्वं कुंडलजुयलं पिणद्धेइ २ पडिविसज्जेइ । तं एस णं सामी ! अम्हेहिं कुंभगरायभवणसि मल्ली २ अच्छेरए दिढे । तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्ली २। तए णं चंदच्छाए अरहन्नगपामोक्खे सकारेइ सम्माणेइ २ उस्सुकं वियरइ पडिविसज्जेइ । तए णं चंदच्छाए वाणियगजणियहासे दूयं सहावेइ जाव जइ वि य णं सा सयं रज्जसुक्का । तए णं से दूए हट्ट जाव पहारेत्थ गमणाए (२)।
___(76) तेणं कालेणं २ कुणाला नाम जणवए होत्था । तत्थ णं सावत्थी नाम नयरी होत्था । तत्थ णं रुप्पी कुणालाहिवई नामं राया होत्या । तस्स णं रुप्पिस्स धूया धारिणीए देवीए अत्तया सुबाहू नाम दारिया होत्था सुकुमाल जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था । तीसे णं सुबाहूए दारियाए अन्नया चाउम्मासियमज्जणए जाए यावि होत्था। तए णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमज्जणयं उवाट्ठियं जाणइ २ कोडुंबियपुरिसे सहावेइ २ एवं वयासी- एवं खलु देवाणुप्पिया! सुबाहुदारियाए कल्लं चाउम्मासियमज्जणए भविस्सइ । तं तुब्भे णं रायमग्गमोगाढंसि मंडवंसि जलथलयदसद्धवण्णमल्लं साहरह जाव सिरिदामगंडं ओलंइंति । तए णं से रुप्पी कुणालाहिवई सुवण्णगारसाणं सदावेइ २ एवं वयासीखिप्पामेव भो देवाणुप्पिया ! रायमग्गमोगाढंसि पुष्फमंडवंसि नाणाविहपंचवण्णेहिं तंदुलेहिं नयरं आलिहह तस्स बहुमज्झदेसभाए पट्टयं रएह नाव पच्चप्पिणंति । तए णं से रुप्पी कुणालाहिवई हत्थिखर्धवरगए चाउरंगिणीए सेणाए महया भडचडगर जाव अंतेउरपरियालसंपरिखुडे सुबाहुं दारियं पुरओ कटु जेणेव रायमग्गे जेणेव पुप्फमंडवे तेणेव उवागच्छइ २ हत्थिखंधाओ पञ्चोरुहइ २ पुप्फमंडवे अणुप्पविसइ २ सीहासणवरगए पुरत्थाभिमुद्दे सन्निसण्णे । तए णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरूहंति २ सेयापीयएहिं कलसहिं ण्हाणेति २ सव्वालंकारविभूसियं करेंति २ पिउणो पार्यवंदियं उवणेति । तए णं सुबाहू