________________
-L33]
नायाधम्मकहाओ नईए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्यि. सएहिं संपरितुडे एगं महं जोयणपरिमंडलं महइमंडलं: घाएसि जं तत्य तणं वा पत्वं वा कटुं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवं वा तं सव्वं तिक्खुत्तो आहुणिय २ पाएणं उद्धरोसे हत्येणं गेण्हसि एगते एडेसि। तए णं तुम मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए गहानईए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि।तएणं तुम मेहा! अन्नया कयाइ मज्झिमए वरिसारत्तंसि महावुट्टिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २ दोचंपि मंडलं घाएसि २ एवं चरिमवासारत्वंसि महावुट्टिकायांस सन्निवयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तच्चपि मंडलघायं करेसि जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि । अह मेहा ! तुमं गइंदभावम्मि वट्टमाणे कमेणं नलिणिवणविहवणगरे हेमंते कुंदोद्धउद्धृयतुसारपउरम्मि अइकते अहिणवगिम्हसमयंसि पचे वियट्टमाणे वणेसु वणकरेणुविविहदिन्नकयपसर्वधाओ तुमं उठयकुसुमंचामरकण्णपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजाणयगंधो करेणुपरिवारिओ उउसमंतजणियसोहो काले दिणयरकरपयंडे परिसोसियतरुवरसिरिहरभीमतरदंसणिज्जे भिंगाररवंतभेरवरवे नाणाविहपत्तकट्ठतणकयवरुद्धयपइमारुयाइद्धनहयलदुमगणे वाउलिदारुणतरे तण्हावसदोसदूसियममंतविविहसावयसमाउले भीमदरिसणिज्जे वट्टते दारुणमि गिम्हे मारुयवसपसरपसरियवियंमिएणं अमहियभीमभेरवरवप्पगारेणं महुधारापडियसित्तउद्धायमाणधगधगेंतसदुद्धएणं दित्तवरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं वणदवेणं जालालोवियनिरुद्धधूमंधकारभीओ आयालोयमहंततुंबइयपुण्णकण्णो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेणं महामेहोव्य वायणोलियमहल्लरूवो जेण को तेण पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोदेसो दवग्गिसंताणकारणट्ठा जेणेव मंडले तेणेव पहारेत्थ गमणाए। एको वाव एस गमो। तए णं तुमं मेहा ! अन्नया कयाइ कमेण पंचसु उऊसु समइवचेसु गिम्हकालसम