________________
38
नायाधम्मकाओ
[1.33
पयाया । तए णं तुमं मेहा ! गन्भवासाओ विप्पमुळे समाणे गयकलभए यावि होत्था सुप्पलरत्तसूमालए जासुमैणारत्तपारिज तैयलक्खारससरसकुंकुमसंझन्भरागवणे इट्ठे नियगस्स जूहवइणो गणियारकणेरुकोत्थइत्थी अणेगइत्थिसयसंपरिवुढे रम्मेसु गिरिकाणणेसु सुहंसुहणं विहरसि । तए णं तुमं मेहा उम्मुकबालभावे जोव्वणगमणुप्पत्ते नूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवब्जसि । तए णं तुमं मेहा ! वणयरेहिं निव्वत्तियनामधेज्जे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था । तत्थ णं तुमं मेहा ! सत्तंगपइट्ठिए तहेव जाव पडिरूवे । तत्थ णं तुमं मेहा ! सत्तसइयस्स जूहस्स आहेवश्च जाव अभिरमेत्था । तए णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूळे वणदवजालापलित्तेसु वर्णतेसु धूमाउलासु दिसासु जाव मंडलवाएव्व परिब्भमंते भीए तत्थे जाव संजाय भए बहूहिं इत्थीहि य जाव कलाभियादि य सार्द्धं संपरिवुडे सव्वओ समंता दिसोदिसि विप्पलाइत्था । तए णं तव मेहा ! तं वणदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था – कहिं णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुव्वे ? ar णं तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जाईसरणे समुप्पज्जित्था । तए णं तुमं मेहा ! एयमट्टं सम्मं अभिसमेसि - एवं खलु मया अईए दोचे भवग्गहणे इव जंबुद्दीवे २ भारहे वासे वेयड्डगिरिपायमूले नाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए । तए णं तुमं मेहा ! तस्सेव दिवसस्स पञ्चावरण्इकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यानि होत्था । तए णं तुमं मेहा ! सचुस्सेहे जाव सन्निजाईसरणे चउदंते मेरुप्प नामं इत्थी होत्था । तए णं तुज्झं मेहा अयमेयारूवे अज्झत्थिएं जाव समुपज्जित्था - सेयं खलु मम इयाणि गंगाए महानईए दाहिणिल्लांसि कूलंसि विंझगिरिपायमूले दव्वग्गिसंजायकारणट्ठा सएणं जूहेणं महइमहालयं मंडलं घाइत्तए तिकट्टु एवं संपेहेसि २ सुहंसुहेणं विहरासे । तए णं तुमं मेहा ! अन्नया कयाइ पढमपाउसंसि महावुट्टिकायंसि सन्निवइयांस गंगाए महा