________________
-L88
बोपितलं लिविन्मुक्याचे र समिकरं सब्वने मरता कलिविणाई किंदमाये साखसाहसलाई तत्व सुबहधि बोलपसे विणहरद्धेच्वं सरिदे नासाहेब कोई संकळवाव्य परिन्भमते अभिक्खणं २ लिंडनियरं प{चमायो २ महिं हत्थीहि य जाब सद्धिं दिसोदिसि बिप्पलाइत्था । तत्व एवं लुमं मेहा नुण्णे जरानजरियदेहे आमे झंझिएं भिवासिए दुबळे किलते वसुदई मूढदिखाए स्यायो हाओ विष्पहूणे बणदुखजालाभारद्धे उण्हेण य तम्हाए थ छुहाए म परमाहए समाणे मीए सत्ये मसिए अधिग्गे संनायभए सम्बो समंता आधाबमाणे परिथावसणे एवं गं महं खरं अम्पाययं पंकबहुलं अतिथिर्ण पाणियाए ओइणे । तत्व मं तुम मेहा ! सीरमणए पापियं असंपत्ते अंबरा चेव सेसि विसणे । तत्य णं कुमं मेहा! पाणियंपाइस्वामित्तिकटु इत्थं क्सासि । से वि य हत्थे उदगं न पावई । तए पं तुम मेहा ! पुणरवि कार्य पच्चुरिस्माभि तिकटु बलियतरार्थ संकसि सुते । बएणं तुमं मेहा ! अन्ना कयाइ एो चिरनिजूलए गयवरजुकाणए सगाओ जूहाको करचण्पदंवमुसलप्पहारेहि विपरद्धे समाणे ते वेव महहहं पाणीवपाए समोयरइ । बए पं से कलए तुमं पासइ २ नं पुन्ववेरं समरइर बासुन्ते रुठे कुविए चंद्धिकिए मिसिमिसेमाणे जेणेव सुमं तेणेव उवागच्छइ २ तुमं सिक्खेहि दंनभुसोहि तिम्खुचो पिट्ठओ उच्छुभइ २ पुबवेरं विनाएइ २ हट्ठतुढे पाणीयं पियइ २ जामेव दिसं पाउन्भूए तामेव दिसं अडिगए । तए णं सव मेहा ! सरीरगंसि वेयणा पानविल्या उज्जल विडला कक्खाया दुहियासा पित्तज्जरपरिणयसयरे दाहलकंतीय बावि विहरियों । तए णं तुम मेहा! तं उज्जलं नाव दुरहियासं सत्चराइदिवं वेवणं वेदेसि संबीसे वाससय भरणा पालक्ष्चा बट्टक्सट्टदुहट्टे कालमासे कालं किया इहेव जंबुद्दीवे २ मारहे पासे दाहिपड्डेमरहे गंजए महाबईए चाहिणे कूले विधगिरिपायमुले एगेणं मचक्रगंधहरियणा गाए थैयवस्करेणूए कुच्छिसि मवकलमए अणिए तरसा मयकलमिया चहं मासानं बसंतमाससि तुम