________________
नायाधम्मकहाओ
[I.36-- आइगरे तित्थगरे जाव पुव्वाणुपुब्धि परमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे जेणामेव गुणसिलए चेइए तेणामेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिाण्हत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तए णं तस्स मेहस्स अणगारस्स राओ पुठवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिए जाव समुप्पजित्था- एवं खलु अहं इमेणं उरालेणं तहेव जाव भासं भासिस्सामि त्ति गिलामि । तं अस्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरक्कमे सद्धा धिइ संवेगे तं जाव ता मे अस्थि उहाणे कम्मे बले वीरिए पुरिसक्कारपरकमे सद्धा धिइ संवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे ३ जिणे सुहत्थी विहरइ ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव जलंते समणं ३ वंदित्ता नमंसित्ता समणेणं ३ अब्भणुनायस्स समाणस्स सयमेव पंच महव्वयाइं आरोहित्ता गोयमाइए समणे निग्गंथे निग्गंथीओ य खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पव्वयं सणियं २ दुरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहित्ता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंख्माणस्स विहरित्तए । एवं संपेहेइ २ कल्लं जाव जलंते जेणेव समणे ३ तेणेव उवागच्छइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमसइ २ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइ । मेहा इसमणे ३ मेहं अणगारं एवं वयासी-से नूणं तव मेहा ! राओ पुव्वरत्तावरत्तकालसमयांस धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था - एवं खलु अहं इमेणं उरोलेणं जाव जेणेव ईंहं तेणेव हव्वमागए । से नूणं मेहा ! अढे समढे १ हंता अस्थि । अहासुहं देवाणुप्पिया! मा पडिबंध । तए णं से मेहे अणगारे समणेणं ३ अब्भणुनाए समाणे हट्ट जाव हियए उठाए उठेइ २ समणं ३ तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमसइ २ सयमेव पंच महन्वयाइं आरोहेइ २ गोयमाइ समणे निग्गंथे निग्गंधीओ य खामेइ २ तहारूकेहिं कडाईहिं