________________
V.58]
नायाधम्मक हाओ
69
नामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे । तए णं सा थावच्चा गाहावइणी तं दारगं साइरेगअट्ठवासजायं जाणित्ता सोहसि तिहिकरणनक्स्खत्तमुडुत्तांसि कलायरियस्स उबणेइ जाव भोगसमत्थं जाणित्ता बत्तीसाए इन्भकुलबालियाणं एगदिवसेणं पाणिं गेण्हावेइ बत्तीसओ दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सहफरिसरसरूववण्णगंधे जाव भुंजमाणे विहरइ । तेणं कालेणं २ अरहा अरिट्ठनेमी सो चैव वण्णओ दसघणुस्सेहे नीलुप्पलगव लगुलियअयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं चत्तालीसाए अज्जियासाहस्वीहिं सद्धिं संपरिवुडे पुव्वाणुपुवि चरमाणे जाव जेणेव बारबई नगरी जेणेव रेवयगपव्वए जेणेव नंदणवणे उज्जाणे जेणेव सुरप्पियस्स जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिन्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे बिहरइ । परिसा निग्गया धम्मो कहिओ । तए णं से कहे वासुदेवे इमीसे कहाए लद्धट्ठे समाणे कोडुंबिय पुरिसे सहावेइ २ एवं वयासी विप्पामेव भो देवाणुपिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरस कोमुइयं भेरिं तालेह । तए णं ते कोडुंबियपुरिसा कण्हेणं बासुदेवेणं एवं वृत्ता समाणा हट्ठ जाव मत्थए अंजलिं कट्टु एवं सामी ! तह त्ति जाव पडिसुर्णेति २ कण्हस्स वासुदेवस्स अंतियाओ परिनिक्वमंति२ जेणेव सभा सुहम्मा जेणेव कोमुइया भेरी तेणेव उवागच्छंति २ तं मेघोघरसियगंभीर महुरसहं कोमुइयं भेरिं तार्लेति । तो निद्धमहुरगंभीरप डिसुएणं पिव सारइएणं बलाहएणं अणुरसियं भेरीप । तप णं तीसे कोमुइयाए भेरीए तालियाए समाणीए बारवईए नयरीए नवजोयणवित्थिण्णाए दुवालसजोयणायामाए सिंघाडगतियचटकाचच्चरकंदर वरीविवरकुहरगिरिसिहरनगरगोपुरपासायदुवीरभवणदेउउपढित्सुयासयसहस्ससंकुलं करेमाणे बारवईए नयरीए सभितरबाहि रियं सव्वओ समंता स विप्पसरित्था । तए णं वारवईए नयरीए नवजोयणवित्यिण्णाए बारसजोयणायामाए समुहविजयपामोक्खा दस
'