________________
नायाधम्मकहाओ
[V.57॥ पंचमं अज्झयणं ।। (57) जइ णं भंते ! समणेणं ३ चउत्थस्स नायज्झयणस्स अयमहे पनत्ते पंचमस्स नायज्झयणस्स के अटे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ बारवई नाम नयरी होत्था पाईणपडीणायया उदीणदाहिणवित्थिण्णा नवजोयणवित्थिण्णा दुवालसजोयणायामा धणवइमइनिम्माया चामीयरपवरपागारा नाणामणिपंचवण्णकविसीसगसोहिया अलयापुरिसंकासा पमुइयपक्कीलिया पञ्चक्खं देवलोगभूया। तीसे गं बारवईए नयरीए बहिया उत्तरपुरथिमे दिसीभाए रेवयगे नाम पन्वए होत्या तुंगे गगणतलमणुलिहंतसिहरे नाणाविहगुच्छगुम्मलयावल्लिपरिगए हंसमियमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोववेए अंगतडकडगवियरउज्झरपवायपन्भारसिहरपंउरे अच्छरगणदेवसंघचारणविज्जाहरमिहुणसंविचिण्णे निच्चच्छणए दसारवरवीरपुरिसतेलोकबलवगाणं सोमे सुभगे पियदसणे सुरूवे पासाईए ४ । तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदणवणे नामं उज्जाणे होत्था सव्वउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए ४ । तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नामं जक्खाययणे होत्था वण्णओ । तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया परिवसइ । से णं तत्थ समुहविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं सोलसण्हं राईसहस्साणं पज्जुन्नपामोक्खाणं अछुट्टाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेणपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं रुप्पिणिप्पामोक्खणं बत्तीसाए महिलासाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसि च बहूणं राईसरतलवर जाव सत्थवाहपभिईणं वेयड्डगिरिसागैरपेरंतस्स य दाहिणड्डभरहस्स य बारवईए नयरीए आहेवच्चं जाव पालेमाणे विहरइ । ___(58) तत्थ णं बारवईए थावच्चा नामं गाहावइणी परिवसइ अड्रा जाव अपरिभूया । तीसे णं थावच्चाए गाहावइणीए पुत्ते थावच्चापुत्ते