________________
62
-IV.56] .. नायाधम्मकहासो पावसियालए चिरगए दूरगए जाणित्ता सणियं २ गीवं नेणेइ २ दिसावलोयं करेइ २ जमगसमगं चचारि वि पाए. नीणेइ २ ताए उकिटाए कुम्मगईए वीईवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छइ २ मित्तनाईनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था। एवामेव समणाउसो ! जो अम्हं समणो वा समणी वा पंच महव्वयाई इंदियाइं गुत्ताइ भवंति से णं इहभवे चेव बहूणं समणाणं ४ नो हीलणिज्जे नो निंदणिज्जे परलोए वि य णं सुग्गइं गच्छइ बहूणं नो दंडणाणं नो मुंडणाणं नाव संसारं नो अणुपरियट्टई जहा व से कुम्मए गुत्तिदिए ।
___ एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पन्नत्तत्ति बेमि ॥
॥ चउत्थं नायज्झयणं समत्तं ॥४॥