SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 95 -VIII.73] नायाधम्मकहाओ सरित्तयं सरिज्वयं सरिसलावण्णजोव्वणगुणोववेयं कणगमयं मत्थयच्छिई पउमप्पलपिहाणं पडिमं करेइ २ जं विउलं असणं ४ आहारेइ तओ मणुनाओ असणाओ ४ कल्लाकलिं एगमेगं पिंडं गहाय तसे कणगामईए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरइ । तए णं तीसे कणगामईए जाव मत्थयछिड्डाए पडिमाए एगमेगांस पिंडे पक्खिप्पमाणे २ तओ गंधे पाउन्भवइ से जहानामए अहिमडे इ वा जाव एत्तो अणि?तराए अमणामतराए चेव । __(73) तेणं कालेणं २ कोसला नाम जणवए । तत्थ णं सागेए नाम नयरे । तस्स णं उत्तरपुरस्थिमे दिसीभाए एत्थ णं महेगे नागघरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे । तत्थ णं सागेए नयरे पडिबुद्धी नाम इक्खागराया परिवसइ पउमावई देवी सुबुद्धी अमच्चे सौमदंड० । तए णं पउमावईए देवीए अन्नया कयाइ नागजन्नए यावि होत्या । तए णं सा पउमावई नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिबुद्धी करयल जाव एवं वयासी – एवं खलु सामी ! मम कल्लं नागजन्नए भविस्सइ । तं इच्छामि णं सामी ! तुब्भहिं अब्भणुनाया समाणी नागजन्नयं गमित्तए । तुम्भेवि णं सामी ! मम नागजन्नयंसि समोसरह । तए णं पडिबुद्धी पउमावईए एयमहँ पडिसुणेइ । तए णं पउमावई पडिबुद्धिणा रन्ना अब्भणुनाया समाणी हट्ठा जाव कोडुबियपुरिसे सहावेइ २ एवं वयासी-एवं खलु देवाणुप्पिया ! मम कल्लं नागजन्नं भविस्सइ । तं तुन्भे मालागारे सहावेह २ एवं वयाह – एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ । तं तुन्भे गं देवाणुप्पिया ! जलथलयदसद्धवणं मलं नागघरयसि साहरह एगं च णं महं सिरिदामगंडं उवणेह । तए णं जलथलयदसद्धवण्णेणं मल्लेणं नाणाविहभत्तिसुविरइयं हंसमियमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं ईहामिय जाव भत्तिचित्तं महग्धं महरिहं विउलं पुप्फ मंडवं विरएह । तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाक गंधद्धणि मुयंत उल्लोयंसि आलंबेह २ पउमावई देविं पडिवालेमाणा २
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy